ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 21:2 - सत्यवेदः। Sanskrit NT in Devanagari

युवां सम्मुखस्थग्रामं गत्वा बद्धां यां सवत्सां गर्द्दभीं हठात् प्राप्स्यथः, तां मोचयित्वा मदन्तिकम् आनयतं।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যুৱাং সম্মুখস্থগ্ৰামং গৎৱা বদ্ধাং যাং সৱৎসাং গৰ্দ্দভীং হঠাৎ প্ৰাপ্স্যথঃ, তাং মোচযিৎৱা মদন্তিকম্ আনযতং|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যুৱাং সম্মুখস্থগ্রামং গৎৱা বদ্ধাং যাং সৱৎসাং গর্দ্দভীং হঠাৎ প্রাপ্স্যথঃ, তাং মোচযিৎৱা মদন্তিকম্ আনযতং|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယုဝါံ သမ္မုခသ္ထဂြာမံ ဂတွာ ဗဒ္ဓါံ ယာံ သဝတ္သာံ ဂရ္ဒ္ဒဘီံ ဟဌာတ် ပြာပ္သျထး, တာံ မောစယိတွာ မဒန္တိကမ် အာနယတံ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yuvAM sammukhasthagrAmaM gatvA baddhAM yAM savatsAM garddabhIM haThAt prApsyathaH, tAM mOcayitvA madantikam AnayataM|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યુવાં સમ્મુખસ્થગ્રામં ગત્વા બદ્ધાં યાં સવત્સાં ગર્દ્દભીં હઠાત્ પ્રાપ્સ્યથઃ, તાં મોચયિત્વા મદન્તિકમ્ આનયતં|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yuvAM sammukhasthagrAmaM gatvA baddhAM yAM savatsAM garddabhIM haThAt prApsyathaH, tAM mocayitvA madantikam AnayataM|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 21:2
8 अन्तरसन्दर्भाः  

अनन्तरं तेषु यिरूशालम्नगरस्य समीपवेर्त्तिनो जैतुननामकधराधरस्य समीपस्थ्तिं बैत्फगिग्रामम् आगतेषु, यीशुः शिष्यद्वयं प्रेषयन् जगाद,


तत्र यदि कश्चित् किञ्चिद् वक्ष्यति, तर्हि वदिष्यथः, एतस्यां प्रभोः प्रयोजनमास्ते, तेन स तत्क्षणात् प्रहेष्यति।


तदा स गदितवान्, मध्येनगरममुकपुंसः समीपं व्रजित्वा वदत, गुरु र्गदितवान्, मत्कालः सविधः, सह शिष्यैस्त्वदालये निस्तारमहभोज्यं भोक्ष्ये।