यः कश्चिद् एतस्य क्षुद्रबालकस्य सममात्मानं नम्रीकरोति, सएव स्वर्गराजये श्रेष्ठः।
मत्ती 20:27 - सत्यवेदः। Sanskrit NT in Devanagari यश्च युष्माकं मध्ये मुख्यो बुभूषति, स युष्माकं दासो भवेत्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যশ্চ যুষ্মাকং মধ্যে মুখ্যো বুভূষতি, স যুষ্মাকং দাসো ভৱেৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যশ্চ যুষ্মাকং মধ্যে মুখ্যো বুভূষতি, স যুষ্মাকং দাসো ভৱেৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယၑ္စ ယုၐ္မာကံ မဓျေ မုချော ဗုဘူၐတိ, သ ယုၐ္မာကံ ဒါသော ဘဝေတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yazca yuSmAkaM madhyE mukhyO bubhUSati, sa yuSmAkaM dAsO bhavEt| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યશ્ચ યુષ્માકં મધ્યે મુખ્યો બુભૂષતિ, સ યુષ્માકં દાસો ભવેત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yazca yuSmAkaM madhye mukhyo bubhUSati, sa yuSmAkaM dAso bhavet| |
यः कश्चिद् एतस्य क्षुद्रबालकस्य सममात्मानं नम्रीकरोति, सएव स्वर्गराजये श्रेष्ठः।
किन्तु युष्माकं मध्ये न तथा भवेत्, युष्माकं यः कश्चित् महान् बुभूषति, स युष्मान् सेवेत;
इत्थं मनुजपुत्रः सेव्यो भवितुं नहि, किन्तु सेवितुं बहूनां परित्राणमूल्यार्थं स्वप्राणान् दातुञ्चागतः।
किन्तु युष्माकं तथा न भविष्यति, यो युष्माकं श्रेष्ठो भविष्यति स कनिष्ठवद् भवतु, यश्च मुख्यो भविष्यति स सेवकवद्भवतु।
अपरञ्च युष्मासु बहु प्रीयमाणोऽप्यहं यदि युष्मत्तोऽल्पं प्रम लभे तथापि युष्माकं प्राणरक्षार्थं सानन्दं बहु व्ययं सर्व्वव्ययञ्च करिष्यामि।
वयं स्वान् घोषयाम इति नहि किन्तु ख्रीष्टं यीशुं प्रभुमेवास्मांश्च यीशोः कृते युष्माकं परिचारकान् घोषयामः।