तेषां द्वादशप्रेष्याणां नामान्येतानि। प्रथमं शिमोन् यं पितरं वदन्ति, ततः परं तस्य सहज आन्द्रियः, सिवदियस्य पुत्रो याकूब्
मत्ती 20:20 - सत्यवेदः। Sanskrit NT in Devanagari तदानीं सिवदीयस्य नारी स्वपुत्रावादाय यीशोः समीपम् एत्य प्रणम्य कञ्चनानुग्रहं तं ययाचे। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং সিৱদীযস্য নাৰী স্ৱপুত্ৰাৱাদায যীশোঃ সমীপম্ এত্য প্ৰণম্য কঞ্চনানুগ্ৰহং তং যযাচে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং সিৱদীযস্য নারী স্ৱপুত্রাৱাদায যীশোঃ সমীপম্ এত্য প্রণম্য কঞ্চনানুগ্রহং তং যযাচে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ သိဝဒီယသျ နာရီ သွပုတြာဝါဒါယ ယီၑေား သမီပမ် ဧတျ ပြဏမျ ကဉ္စနာနုဂြဟံ တံ ယယာစေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM sivadIyasya nArI svaputrAvAdAya yIzOH samIpam Etya praNamya kanjcanAnugrahaM taM yayAcE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં સિવદીયસ્ય નારી સ્વપુત્રાવાદાય યીશોઃ સમીપમ્ એત્ય પ્રણમ્ય કઞ્ચનાનુગ્રહં તં યયાચે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM sivadIyasya nArI svaputrAvAdAya yIzoH samIpam etya praNamya kaJcanAnugrahaM taM yayAce| |
तेषां द्वादशप्रेष्याणां नामान्येतानि। प्रथमं शिमोन् यं पितरं वदन्ति, ततः परं तस्य सहज आन्द्रियः, सिवदियस्य पुत्रो याकूब्
ततो गेहमध्य प्रविश्य तस्य मात्रा मरियमा साद्धं तं शिशुं निरीक्षय दण्डवद् भूत्वा प्रणेमुः, अपरं स्वेषां घनसम्पत्तिं मोचयित्वा सुवर्णं कुन्दुरुं गन्धरमञ्च तस्मै दर्शनीयं दत्तवन्तः।
मग्दलीनी मरियम् याकूब्योश्यो र्माता या मरियम् सिबदियपुत्रयो र्माता च योषित एता दूरे तिष्ठन्त्यो ददृशुः।
अनन्तरं तस्मात् स्थानात् व्रजन् व्रजन् सिवदियस्य सुतौ याकूब् योहन्नामानौ द्वौ सहजौ तातेन सार्द्धं नौकोपरि जालस्य जीर्णोद्धारं कुर्व्वन्तौ वीक्ष्य तावाहूतवान्।
एकः कुष्ठवान् आगत्य तं प्रणम्य बभाषे, हे प्रभो, यदि भवान् संमन्यते, तर्हि मां निरामयं कर्त्तुं शक्नोति।