ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 20:20 - सत्यवेदः। Sanskrit NT in Devanagari

तदानीं सिवदीयस्य नारी स्वपुत्रावादाय यीशोः समीपम् एत्य प्रणम्य कञ्चनानुग्रहं तं ययाचे।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদানীং সিৱদীযস্য নাৰী স্ৱপুত্ৰাৱাদায যীশোঃ সমীপম্ এত্য প্ৰণম্য কঞ্চনানুগ্ৰহং তং যযাচে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদানীং সিৱদীযস্য নারী স্ৱপুত্রাৱাদায যীশোঃ সমীপম্ এত্য প্রণম্য কঞ্চনানুগ্রহং তং যযাচে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါနီံ သိဝဒီယသျ နာရီ သွပုတြာဝါဒါယ ယီၑေား သမီပမ် ဧတျ ပြဏမျ ကဉ္စနာနုဂြဟံ တံ ယယာစေ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadAnIM sivadIyasya nArI svaputrAvAdAya yIzOH samIpam Etya praNamya kanjcanAnugrahaM taM yayAcE|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદાનીં સિવદીયસ્ય નારી સ્વપુત્રાવાદાય યીશોઃ સમીપમ્ એત્ય પ્રણમ્ય કઞ્ચનાનુગ્રહં તં યયાચે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadAnIM sivadIyasya nArI svaputrAvAdAya yIzoH samIpam etya praNamya kaJcanAnugrahaM taM yayAce|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 20:20
10 अन्तरसन्दर्भाः  

तेषां द्वादशप्रेष्याणां नामान्येतानि। प्रथमं शिमोन् यं पितरं वदन्ति, ततः परं तस्य सहज आन्द्रियः, सिवदियस्य पुत्रो याकूब्


तदानीं ये तरण्यामासन्, त आगत्य तं प्रणभ्य कथितवन्तः, यथार्थस्त्वमेवेश्वरसुतः।


ततः सा नारीसमागत्य तं प्रणम्य जगाद, हे प्रभो मामुपकुरु।


ततो गेहमध्य प्रविश्य तस्य मात्रा मरियमा साद्धं तं शिशुं निरीक्षय दण्डवद् भूत्वा प्रणेमुः, अपरं स्वेषां घनसम्पत्तिं मोचयित्वा सुवर्णं कुन्दुरुं गन्धरमञ्च तस्मै दर्शनीयं दत्तवन्तः।


मग्दलीनी मरियम् याकूब्योश्यो र्माता या मरियम् सिबदियपुत्रयो र्माता च योषित एता दूरे तिष्ठन्त्यो ददृशुः।


तत्र तं संवीक्ष्य प्रणेमुः, किन्तु केचित् सन्दिग्धवन्तः।


अनन्तरं तस्मात् स्थानात् व्रजन् व्रजन् सिवदियस्य सुतौ याकूब् योहन्नामानौ द्वौ सहजौ तातेन सार्द्धं नौकोपरि जालस्य जीर्णोद्धारं कुर्व्वन्तौ वीक्ष्य तावाहूतवान्।


एकः कुष्ठवान् आगत्य तं प्रणम्य बभाषे, हे प्रभो, यदि भवान् संमन्यते, तर्हि मां निरामयं कर्त्तुं शक्नोति।


तदानीं मग्दलीनी मरिसम् कनिष्ठयाकूबो योसेश्च मातान्यमरियम् शालोमी च याः स्त्रियो