ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 20:18 - सत्यवेदः। Sanskrit NT in Devanagari

पश्य वयं यिरूशालम्नगरं यामः, तत्र प्रधानयाजकाध्यापकानां करेषु मनुष्यपुत्रः समर्पिष्यते;

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পশ্য ৱযং যিৰূশালম্নগৰং যামঃ, তত্ৰ প্ৰধানযাজকাধ্যাপকানাং কৰেষু মনুষ্যপুত্ৰঃ সমৰ্পিষ্যতে;

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পশ্য ৱযং যিরূশালম্নগরং যামঃ, তত্র প্রধানযাজকাধ্যাপকানাং করেষু মনুষ্যপুত্রঃ সমর্পিষ্যতে;

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပၑျ ဝယံ ယိရူၑာလမ္နဂရံ ယာမး, တတြ ပြဓာနယာဇကာဓျာပကာနာံ ကရေၐု မနုၐျပုတြး သမရ္ပိၐျတေ;

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

pazya vayaM yirUzAlamnagaraM yAmaH, tatra pradhAnayAjakAdhyApakAnAM karESu manuSyaputraH samarpiSyatE;

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પશ્ય વયં યિરૂશાલમ્નગરં યામઃ, તત્ર પ્રધાનયાજકાધ્યાપકાનાં કરેષુ મનુષ્યપુત્રઃ સમર્પિષ્યતે;

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

pazya vayaM yirUzAlamnagaraM yAmaH, tatra pradhAnayAjakAdhyApakAnAM kareSu manuSyaputraH samarpiSyate;

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 20:18
15 अन्तरसन्दर्भाः  

किनानीयः शिमोन्, य ईष्करियोतीययिहूदाः ख्रीष्टं परकरेऽर्पयत्।


अन्यञ्च यिरूशालम्नगरं गत्वा प्राचीनलोकेभ्यः प्रधानयाजकेभ्य उपाध्यायेभ्यश्च बहुदुःखभोगस्तै र्हतत्वं तृतीयदिने पुनरुत्थानञ्च ममावश्यकम् एताः कथा यीशुस्तत्कालमारभ्य शिष्यान् ज्ञापयितुम् आरब्धवान्।


युष्माभि र्ज्ञातं दिनद्वयात् परं निस्तारमह उपस्थास्यति, तत्र मनुजसुतः क्रुशेन हन्तुं परकरेषु समर्पिष्यते।


युष्माभिः किं विविच्यते? ते प्रत्यूचुः, वधार्होऽयं।


प्रभाते जाते प्रधानयाजकलोकप्राचीना यीशुं हन्तुं तत्प्रतिकूलं मन्त्रयित्वा


तदा ते सर्व्वे कथयामासुः, र्तिह साक्ष्येऽन्सस्मिन् अस्माकं किं प्रयोजनं? अस्य स्वमुखादेव साक्ष्यं प्राप्तम्।


तस्मिन् यीशौ ईश्वरस्य पूर्व्वनिश्चितमन्त्रणानिरूपणानुसारेण मृत्यौ समर्पिते सति यूयं तं धृत्वा दुष्टलोकानां हस्तैः क्रुशे विधित्वाहत।