ततः स प्रत्यवदत्, स्वर्गराज्यस्य निगूढां कथां वेदितुं युष्मभ्यं सामर्थ्यमदायि, किन्तु तेभ्यो नादायि।
मत्ती 20:17 - सत्यवेदः। Sanskrit NT in Devanagari तदनन्तरं यीशु र्यिरूशालम्नगरं गच्छन् मार्गमध्ये शिष्यान् एकान्ते वभाषे, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদনন্তৰং যীশু ৰ্যিৰূশালম্নগৰং গচ্ছন্ মাৰ্গমধ্যে শিষ্যান্ একান্তে ৱভাষে, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদনন্তরং যীশু র্যিরূশালম্নগরং গচ্ছন্ মার্গমধ্যে শিষ্যান্ একান্তে ৱভাষে, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒနန္တရံ ယီၑု ရျိရူၑာလမ္နဂရံ ဂစ္ဆန် မာရ္ဂမဓျေ ၑိၐျာန် ဧကာန္တေ ဝဘာၐေ, satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadanantaraM yIzu ryirUzAlamnagaraM gacchan mArgamadhyE ziSyAn EkAntE vabhASE, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદનન્તરં યીશુ ર્યિરૂશાલમ્નગરં ગચ્છન્ માર્ગમધ્યે શિષ્યાન્ એકાન્તે વભાષે, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadanantaraM yIzu ryirUzAlamnagaraM gacchan mArgamadhye ziSyAn ekAnte vabhASe, |
ततः स प्रत्यवदत्, स्वर्गराज्यस्य निगूढां कथां वेदितुं युष्मभ्यं सामर्थ्यमदायि, किन्तु तेभ्यो नादायि।
अपरञ्च यीशुः कैसरिया-फिलिपिप्रदेशमागत्य शिष्यान् अपृच्छत्, योऽहं मनुजसुतः सोऽहं कः? लोकैरहं किमुच्ये?
अनन्तरं यीशु र्यिरूशालम् नगरम् आगच्छतीति वार्त्तां श्रुत्वा परेऽहनि उत्सवागता बहवो लोकाः
अद्यारभ्य युष्मान् दासान् न वदिष्यामि यत् प्रभु र्यत् करोति दासस्तद् न जानाति; किन्तु पितुः समीपे यद्यद् अशृणवं तत् सर्व्वं यूष्मान् अज्ञापयम् तत्कारणाद् युष्मान् मित्राणि प्रोक्तवान्।
सर्व्वलोकानां निकट इति न हि, किन्तु तस्मिन् श्मशानादुत्थिते सति तेन सार्द्धं भोजनं पानञ्च कृतवन्त एतादृशा ईश्वरस्य मनोनीताः साक्षिणो ये वयम् अस्माकं निकटे तमदर्शयत्।