एतस्मिन्नेव समये यीशुः पुनरुवाच, हे स्वर्गपृथिव्योरेकाधिपते पितस्त्वं ज्ञानवतो विदुषश्च लोकान् प्रत्येतानि न प्रकाश्य बालकान् प्रति प्रकाशितवान्, इति हेतोस्त्वां धन्यं वदामि।
मत्ती 20:15 - सत्यवेदः। Sanskrit NT in Devanagari स्वेच्छया निजद्रव्यव्यवहरणं किं मया न कर्त्तव्यं? मम दातृत्वात् त्वया किम् ईर्ष्यादृष्टिः क्रियते? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স্ৱেচ্ছযা নিজদ্ৰৱ্যৱ্যৱহৰণং কিং মযা ন কৰ্ত্তৱ্যং? মম দাতৃৎৱাৎ ৎৱযা কিম্ ঈৰ্ষ্যাদৃষ্টিঃ ক্ৰিযতে? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স্ৱেচ্ছযা নিজদ্রৱ্যৱ্যৱহরণং কিং মযা ন কর্ত্তৱ্যং? মম দাতৃৎৱাৎ ৎৱযা কিম্ ঈর্ষ্যাদৃষ্টিঃ ক্রিযতে? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သွေစ္ဆယာ နိဇဒြဝျဝျဝဟရဏံ ကိံ မယာ န ကရ္တ္တဝျံ? မမ ဒါတၖတွာတ် တွယာ ကိမ် ဤရ္ၐျာဒၖၐ္ဋိး ကြိယတေ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script svEcchayA nijadravyavyavaharaNaM kiM mayA na karttavyaM? mama dAtRtvAt tvayA kim IrSyAdRSTiH kriyatE? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ્વેચ્છયા નિજદ્રવ્યવ્યવહરણં કિં મયા ન કર્ત્તવ્યં? મમ દાતૃત્વાત્ ત્વયા કિમ્ ઈર્ષ્યાદૃષ્ટિઃ ક્રિયતે? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script svecchayA nijadravyavyavaharaNaM kiM mayA na karttavyaM? mama dAtRtvAt tvayA kim IrSyAdRSTiH kriyate? |
एतस्मिन्नेव समये यीशुः पुनरुवाच, हे स्वर्गपृथिव्योरेकाधिपते पितस्त्वं ज्ञानवतो विदुषश्च लोकान् प्रत्येतानि न प्रकाश्य बालकान् प्रति प्रकाशितवान्, इति हेतोस्त्वां धन्यं वदामि।
तस्मात् तव यत् प्राप्यं तदादाय याहि, तुभ्यं यति, पश्चातीयनियुक्तलोकायापि तति दातुमिच्छामि।
किन्तु लोचनेऽप्रसन्ने तव कृत्स्नं वपुः तमिस्रयुक्तं भविष्यति। अतएव या दीप्तिस्त्वयि विद्यते, सा यदि तमिस्रयुक्ता भवति, तर्हि तत् तमिस्रं कियन् महत्।
नरवधश्चौर्य्यं लोभो दुष्टता प्रवञ्चना कामुकता कुदृष्टिरीश्वरनिन्दा गर्व्वस्तम इत्यादीनि निर्गच्छन्ति।
त्वं योल्लोकान् तस्य हस्ते समर्पितवान् स यथा तेभ्योऽनन्तायु र्ददाति तदर्थं त्वं प्राणिमात्राणाम् अधिपतित्वभारं तस्मै दत्तवान्।
किन्तु यिहूदीयलोका जननिवहं विलोक्य ईर्ष्यया परिपूर्णाः सन्तो विपरीतकथाकथनेनेश्वरनिन्दया च पौलेनोक्तां कथां खण्डयितुं चेष्टितवन्तः।
अपरात् कस्त्वां विशेषयति? तुभ्यं यन्न दत्त तादृशं किं धारयसि? अदत्तेनेव दत्तेन वस्तुना कुतः श्लाघसे?
पुरा यूयम् अपराधैः पापैश्च मृताः सन्तस्तान्याचरन्त इहलोकस्य संसारानुसारेणाकाशराज्यस्याधिपतिम्
तस्य स्वप्रेम्नो बाहुल्याद् अपराधै र्मृतानप्यस्मान् ख्रीष्टेन सह जीवितवान् यतोऽनुग्रहाद् यूयं परित्राणं प्राप्ताः।
तस्य सृष्टवस्तूनां मध्ये वयं यत् प्रथमफलस्वरूपा भवामस्तदर्थं स स्वेच्छातः सत्यमतस्य वाक्येनास्मान् जनयामास।
हे भ्रातरः, यूयं यद् दण्ड्या न भवेत तदर्थं परस्परं न ग्लायत, पश्यत विचारयिता द्वारसमीपे तिष्ठति।