ततः स तेषामेकं प्रत्युवाच, हे वत्स, मया त्वां प्रति कोप्यन्यायो न कृतः किं त्वया मत्समक्षं मुद्राचतुर्थांशो नाङ्गीकृतः?
मत्ती 20:14 - सत्यवेदः। Sanskrit NT in Devanagari तस्मात् तव यत् प्राप्यं तदादाय याहि, तुभ्यं यति, पश्चातीयनियुक्तलोकायापि तति दातुमिच्छामि। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাৎ তৱ যৎ প্ৰাপ্যং তদাদায যাহি, তুভ্যং যতি, পশ্চাতীযনিযুক্তলোকাযাপি ততি দাতুমিচ্ছামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাৎ তৱ যৎ প্রাপ্যং তদাদায যাহি, তুভ্যং যতি, পশ্চাতীযনিযুক্তলোকাযাপি ততি দাতুমিচ্ছামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာတ် တဝ ယတ် ပြာပျံ တဒါဒါယ ယာဟိ, တုဘျံ ယတိ, ပၑ္စာတီယနိယုက္တလောကာယာပိ တတိ ဒါတုမိစ္ဆာမိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAt tava yat prApyaM tadAdAya yAhi, tubhyaM yati, pazcAtIyaniyuktalOkAyApi tati dAtumicchAmi| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માત્ તવ યત્ પ્રાપ્યં તદાદાય યાહિ, તુભ્યં યતિ, પશ્ચાતીયનિયુક્તલોકાયાપિ તતિ દાતુમિચ્છામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAt tava yat prApyaM tadAdAya yAhi, tubhyaM yati, pazcAtIyaniyuktalokAyApi tati dAtumicchAmi| |
ततः स तेषामेकं प्रत्युवाच, हे वत्स, मया त्वां प्रति कोप्यन्यायो न कृतः किं त्वया मत्समक्षं मुद्राचतुर्थांशो नाङ्गीकृतः?
स्वेच्छया निजद्रव्यव्यवहरणं किं मया न कर्त्तव्यं? मम दातृत्वात् त्वया किम् ईर्ष्यादृष्टिः क्रियते?
अपरम् उपवासकाले कपटिनो जना मानुषान् उपवासं ज्ञापयितुं स्वेषां वदनानि म्लानानि कुर्व्वन्ति, यूयं तइव विषणवदना मा भवत; अहं युष्मान् तथ्यं वदामि ते स्वकीयफलम् अलभन्त।
त्वं यदा ददासि तदा कपटिनो जना यथा मनुजेभ्यः प्रशंसां प्राप्तुं भजनभवने राजमार्गे च तूरीं वादयन्ति, तथा मा कुरिु, अहं तुभ्यं यथार्थं कथयामि, ते स्वकायं फलम् अलभन्त।
तस्मात् प्रार्थनाकाले अन्तरागारं प्रविश्य द्वारं रुद्व्वा गुप्तं पश्यतस्तव पितुः समीपे प्रार्थयस्व; तेन तव यः पिता गुप्तदर्शी, स प्रकाश्य तुभ्यं फलं दास्यतिl
तदा तस्य पितावोचत्, हे पुत्र त्वं सर्व्वदा मया सहासि तस्मान् मम यद्यदास्ते तत्सर्व्वं तव।
तदा इब्राहीम् बभाषे, हे पुत्र त्वं जीवन् सम्पदं प्राप्तवान् इलियासरस्तु विपदं प्राप्तवान् एतत् स्मर, किन्तु सम्प्रति तस्य सुखं तव च दुःखं भवति।
त्वं योल्लोकान् तस्य हस्ते समर्पितवान् स यथा तेभ्योऽनन्तायु र्ददाति तदर्थं त्वं प्राणिमात्राणाम् अधिपतित्वभारं तस्मै दत्तवान्।
व्यवस्थायां यद्यल्लिखति तद् व्यवस्थाधीनान् लोकान् उद्दिश्य लिखतीति वयं जानीमः। ततो मनुष्यमात्रो निरुत्तरः सन् ईश्वरस्य साक्षाद् अपराधी भवति।
केनापि प्रकारेण नहि। यद्यपि सर्व्वे मनुष्या मिथ्यावादिनस्तथापीश्वरः सत्यवादी। शास्त्रे यथा लिखितमास्ते, अतस्त्वन्तु स्ववाक्येन निर्द्दोषो हि भविष्यसि। विचारे चैव निष्पापो भविष्यसि न संशयः।