स तथैव भावयति, तदानीं परमेश्वरस्य दूतः स्वप्ने तं दर्शनं दत्त्वा व्याजहार, हे दायूदः सन्तान यूषफ् त्वं निजां जायां मरियमम् आदातुं मा भैषीः।
मत्ती 2:19 - सत्यवेदः। Sanskrit NT in Devanagari तदनन्तरं हेरेदि राजनि मृते परमेश्वरस्य दूतो मिसर्देशे स्वप्ने दर्शनं दत्त्वा यूषफे कथितवान् अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদনন্তৰং হেৰেদি ৰাজনি মৃতে পৰমেশ্ৱৰস্য দূতো মিসৰ্দেশে স্ৱপ্নে দৰ্শনং দত্ত্ৱা যূষফে কথিতৱান্ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদনন্তরং হেরেদি রাজনি মৃতে পরমেশ্ৱরস্য দূতো মিসর্দেশে স্ৱপ্নে দর্শনং দত্ত্ৱা যূষফে কথিতৱান্ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒနန္တရံ ဟေရေဒိ ရာဇနိ မၖတေ ပရမေၑွရသျ ဒူတော မိသရ္ဒေၑေ သွပ္နေ ဒရ္ၑနံ ဒတ္တွာ ယူၐဖေ ကထိတဝါန္ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadanantaraM hErEdi rAjani mRtE paramEzvarasya dUtO misardEzE svapnE darzanaM dattvA yUSaphE kathitavAn સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદનન્તરં હેરેદિ રાજનિ મૃતે પરમેશ્વરસ્ય દૂતો મિસર્દેશે સ્વપ્ને દર્શનં દત્ત્વા યૂષફે કથિતવાન્ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadanantaraM heredi rAjani mRte paramezvarasya dUto misardeze svapne darzanaM dattvA yUSaphe kathitavAn |
स तथैव भावयति, तदानीं परमेश्वरस्य दूतः स्वप्ने तं दर्शनं दत्त्वा व्याजहार, हे दायूदः सन्तान यूषफ् त्वं निजां जायां मरियमम् आदातुं मा भैषीः।
त्वम् उत्थाय शिशुं तन्मातरञ्च गृहीत्वा पुनरपीस्रायेलो देशं याही, ये जनाः शिशुं नाशयितुम् अमृगयन्त, ते मृतवन्तः।
किन्तु यिहूदीयदेशे अर्खिलायनाम राजकुमारो निजपितु र्हेरोदः पदं प्राप्य राजत्वं करोतीति निशम्य तत् स्थानं यातुं शङ्कितवान्, पश्चात् स्वप्न ईश्वरात् प्रबोधं प्राप्य गालील्देशस्य प्रदेशैकं प्रस्थाय नासरन्नाम नगरं गत्वा तत्र न्युषितवान्,
अपरं विचारासनोपवेशनकाले पीलातस्य पत्नी भृत्यं प्रहित्य तस्मै कथयामास, तं धार्म्मिकमनुजं प्रति त्वया किमपि न कर्त्तव्यं; यस्मात् तत्कृतेऽद्याहं स्वप्ने प्रभूतकष्टमलभे।