ततो गेहमध्य प्रविश्य तस्य मात्रा मरियमा साद्धं तं शिशुं निरीक्षय दण्डवद् भूत्वा प्रणेमुः, अपरं स्वेषां घनसम्पत्तिं मोचयित्वा सुवर्णं कुन्दुरुं गन्धरमञ्च तस्मै दर्शनीयं दत्तवन्तः।
मत्ती 2:10 - सत्यवेदः। Sanskrit NT in Devanagari तद् दृष्ट्वा ते महानन्दिता बभूवुः, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদ্ দৃষ্ট্ৱা তে মহানন্দিতা বভূৱুঃ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদ্ দৃষ্ট্ৱা তে মহানন্দিতা বভূৱুঃ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒ် ဒၖၐ္ဋွာ တေ မဟာနန္ဒိတာ ဗဘူဝုး, satyavEdaH| Sanskrit Bible (NT) in Cologne Script tad dRSTvA tE mahAnanditA babhUvuH, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદ્ દૃષ્ટ્વા તે મહાનન્દિતા બભૂવુઃ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tad dRSTvA te mahAnanditA babhUvuH, |
ततो गेहमध्य प्रविश्य तस्य मात्रा मरियमा साद्धं तं शिशुं निरीक्षय दण्डवद् भूत्वा प्रणेमुः, अपरं स्वेषां घनसम्पत्तिं मोचयित्वा सुवर्णं कुन्दुरुं गन्धरमञ्च तस्मै दर्शनीयं दत्तवन्तः।
तदानीं राज्ञ एतादृशीम् आज्ञां प्राप्य ते प्रतस्थिरे, ततः पूर्व्वर्स्यां दिशि स्थितैस्तै र्या तारका दृष्टा सा तारका तेषामग्रे गत्वा यत्र स्थाने शिशूरास्ते, तस्य स्थानस्योपरि स्थगिता तस्यौ।
तदा स दूत उवाच मा भैष्ट पश्यताद्य दायूदः पुरे युष्मन्निमित्तं त्राता प्रभुः ख्रीष्टोऽजनिष्ट,
तत्पश्चाद् दूतविज्ञप्तानुरूपं श्रुत्वा दृष्ट्वा च मेषपालका ईश्वरस्य गुणानुवादं धन्यवादञ्च कुर्व्वाणाः परावृत्य ययुः।