तदानीं फिरूशिनः सिदूकिनश्चागत्य तं परीक्षितुं नभमीयं किञ्चन लक्ष्म दर्शयितुं तस्मै निवेदयामासुः।
मत्ती 19:3 - सत्यवेदः। Sanskrit NT in Devanagari तदनन्तरं फिरूशिनस्तत्समीपमागत्य पारीक्षितुं तं पप्रच्छुः, कस्मादपि कारणात् नरेण स्वजाया परित्याज्या न वा? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদনন্তৰং ফিৰূশিনস্তৎসমীপমাগত্য পাৰীক্ষিতুং তং পপ্ৰচ্ছুঃ, কস্মাদপি কাৰণাৎ নৰেণ স্ৱজাযা পৰিত্যাজ্যা ন ৱা? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদনন্তরং ফিরূশিনস্তৎসমীপমাগত্য পারীক্ষিতুং তং পপ্রচ্ছুঃ, কস্মাদপি কারণাৎ নরেণ স্ৱজাযা পরিত্যাজ্যা ন ৱা? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒနန္တရံ ဖိရူၑိနသ္တတ္သမီပမာဂတျ ပါရီက္ၐိတုံ တံ ပပြစ္ဆုး, ကသ္မာဒပိ ကာရဏာတ် နရေဏ သွဇာယာ ပရိတျာဇျာ န ဝါ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadanantaraM phirUzinastatsamIpamAgatya pArIkSituM taM papracchuH, kasmAdapi kAraNAt narENa svajAyA parityAjyA na vA? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદનન્તરં ફિરૂશિનસ્તત્સમીપમાગત્ય પારીક્ષિતું તં પપ્રચ્છુઃ, કસ્માદપિ કારણાત્ નરેણ સ્વજાયા પરિત્યાજ્યા ન વા? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadanantaraM phirUzinastatsamIpamAgatya pArIkSituM taM papracchuH, kasmAdapi kAraNAt nareNa svajAyA parityAjyA na vA? |
तदानीं फिरूशिनः सिदूकिनश्चागत्य तं परीक्षितुं नभमीयं किञ्चन लक्ष्म दर्शयितुं तस्मै निवेदयामासुः।
तदा फिरूशिनस्तत्समीपम् एत्य तं परीक्षितुं पप्रच्छः स्वजाया मनुजानां त्यज्या न वेति?
अपरञ्च ते तस्य वाक्यदोषं धर्त्तां कतिपयान् फिरूशिनो हेरोदीयांश्च लोकान् तदन्तिकं प्रेषयामासुः।
किन्तु स तेषां कपटं ज्ञात्वा जगाद, कुतो मां परीक्षध्वे? एकं मुद्रापादं समानीय मां दर्शयत।
ते तमपवदितुं परीक्षाभिप्रायेण वाक्यमिदम् अपृच्छन् किन्तु स प्रह्वीभूय भूमावङ्गल्या लेखितुम् आरभत।
युष्माकं पितरस्तत्र मत्परीक्षाम् अकुर्व्वत। कुर्व्वद्भि र्मेऽनुसन्धानं तैरदृश्यन्त मत्क्रियाः। चत्वारिंशत्समा यावत् क्रुद्ध्वाहन्तु तदन्वये।