पुनरपि युष्मानहं वदामि, धनिनां स्वर्गराज्यप्रवेशात् सूचीछिद्रेण महाङ्गगमनं सुकरं।
मत्ती 19:25 - सत्यवेदः। Sanskrit NT in Devanagari इति वाक्यं निशम्य शिष्या अतिचमत्कृत्य कथयामासुः; तर्हि कस्य परित्राणं भवितुं शक्नोति? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইতি ৱাক্যং নিশম্য শিষ্যা অতিচমৎকৃত্য কথযামাসুঃ; তৰ্হি কস্য পৰিত্ৰাণং ভৱিতুং শক্নোতি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইতি ৱাক্যং নিশম্য শিষ্যা অতিচমৎকৃত্য কথযামাসুঃ; তর্হি কস্য পরিত্রাণং ভৱিতুং শক্নোতি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတိ ဝါကျံ နိၑမျ ၑိၐျာ အတိစမတ္ကၖတျ ကထယာမာသုး; တရှိ ကသျ ပရိတြာဏံ ဘဝိတုံ ၑက္နောတိ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script iti vAkyaM nizamya ziSyA aticamatkRtya kathayAmAsuH; tarhi kasya paritrANaM bhavituM zaknOti? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇતિ વાક્યં નિશમ્ય શિષ્યા અતિચમત્કૃત્ય કથયામાસુઃ; તર્હિ કસ્ય પરિત્રાણં ભવિતું શક્નોતિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script iti vAkyaM nizamya ziSyA aticamatkRtya kathayAmAsuH; tarhi kasya paritrANaM bhavituM zaknoti? |
पुनरपि युष्मानहं वदामि, धनिनां स्वर्गराज्यप्रवेशात् सूचीछिद्रेण महाङ्गगमनं सुकरं।
तदा स तान् दृष्द्वा कथयामास, तत् मानुषाणामशक्यं भवति, किन्त्वीश्वरस्य सर्व्वं शक्यम्।
तस्य क्लेशस्य समयो यदि ह्स्वो न क्रियेत, तर्हि कस्यापि प्राणिनो रक्षणं भवितुं न शक्नुयात्, किन्तु मनोनीतमनुजानां कृते स कालो ह्स्वीकरिष्यते।
अपरञ्च परमेश्वरो यदि तस्य समयस्य संक्षेपं न करोति तर्हि कस्यापि प्राणभृतो रक्षा भवितुं न शक्ष्यति, किन्तु यान् जनान् मनोनीतान् अकरोत् तेषां स्वमनोनीतानां हेतोः स तदनेहसं संक्षेप्स्यति।
यतः, यः कश्चित् परमेशस्य नाम्ना हि प्रार्थयिष्यते। स एव मनुजो नूनं परित्रातो भविष्यति।