ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 19:24 - सत्यवेदः। Sanskrit NT in Devanagari

पुनरपि युष्मानहं वदामि, धनिनां स्वर्गराज्यप्रवेशात् सूचीछिद्रेण महाङ्गगमनं सुकरं।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পুনৰপি যুষ্মানহং ৱদামি, ধনিনাং স্ৱৰ্গৰাজ্যপ্ৰৱেশাৎ সূচীছিদ্ৰেণ মহাঙ্গগমনং সুকৰং|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পুনরপি যুষ্মানহং ৱদামি, ধনিনাং স্ৱর্গরাজ্যপ্রৱেশাৎ সূচীছিদ্রেণ মহাঙ্গগমনং সুকরং|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပုနရပိ ယုၐ္မာနဟံ ဝဒါမိ, ဓနိနာံ သွရ္ဂရာဇျပြဝေၑာတ် သူစီဆိဒြေဏ မဟာင်္ဂဂမနံ သုကရံ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

punarapi yuSmAnahaM vadAmi, dhaninAM svargarAjyapravEzAt sUcIchidrENa mahAggagamanaM sukaraM|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પુનરપિ યુષ્માનહં વદામિ, ધનિનાં સ્વર્ગરાજ્યપ્રવેશાત્ સૂચીછિદ્રેણ મહાઙ્ગગમનં સુકરં|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

punarapi yuSmAnahaM vadAmi, dhaninAM svargarAjyapravezAt sUcIchidreNa mahAGgagamanaM sukaraM|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 19:24
9 अन्तरसन्दर्भाः  

इति वाक्यं निशम्य शिष्या अतिचमत्कृत्य कथयामासुः; तर्हि कस्य परित्राणं भवितुं शक्नोति?


तदा स तान् दृष्द्वा कथयामास, तत् मानुषाणामशक्यं भवति, किन्त्वीश्वरस्य सर्व्वं शक्यम्।


हे अन्धपथदर्शका यूयं मशकान् अपसारयथ, किन्तु महाङ्गान् ग्रसथ।


ईश्वरराज्ये धनिनः प्रवेशात् सूचेश्छिद्रेण महाङ्गस्य गमनागमने सुकरे।


तदा यीशुरुत्तरं दत्तवान् तवाहं यथार्थतरं व्याहरामि पुनर्जन्मनि न सति कोपि मानव ईश्वरस्य राज्यं द्रष्टुं न शक्नोति।


यीशुरवादीद् यथार्थतरम् अहं कथयामि मनुजे तोयात्मभ्यां पुन र्न जाते स ईश्वरस्य राज्यं प्रवेष्टुं न शक्नोति।


यूयम् ईश्वरात् सत्कारं न चिष्टत्वा केवलं परस्परं सत्कारम् चेद् आदध्व्वे तर्हि कथं विश्वसितुं शक्नुथ?