तदानीं पितरस्तस्य करं घृत्वा तर्जयित्वा कथयितुमारब्धवान्, हे प्रभो, तत् त्वत्तो दूरं यातु, त्वां प्रति कदापि न घटिष्यते।
मत्ती 19:13 - सत्यवेदः। Sanskrit NT in Devanagari अपरम् यथा स शिशूनां गात्रेषु हस्तं दत्वा प्रार्थयते, तदर्थं तत्समींपं शिशव आनीयन्त, तत आनयितृन् शिष्यास्तिरस्कृतवन्तः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰম্ যথা স শিশূনাং গাত্ৰেষু হস্তং দৎৱা প্ৰাৰ্থযতে, তদৰ্থং তৎসমীংপং শিশৱ আনীযন্ত, তত আনযিতৃন্ শিষ্যাস্তিৰস্কৃতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরম্ যথা স শিশূনাং গাত্রেষু হস্তং দৎৱা প্রার্থযতে, তদর্থং তৎসমীংপং শিশৱ আনীযন্ত, তত আনযিতৃন্ শিষ্যাস্তিরস্কৃতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရမ် ယထာ သ ၑိၑူနာံ ဂါတြေၐု ဟသ္တံ ဒတွာ ပြာရ္ထယတေ, တဒရ္ထံ တတ္သမီံပံ ၑိၑဝ အာနီယန္တ, တတ အာနယိတၖန် ၑိၐျာသ္တိရသ္ကၖတဝန္တး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparam yathA sa zizUnAM gAtrESu hastaM datvA prArthayatE, tadarthaM tatsamIMpaM zizava AnIyanta, tata AnayitRn ziSyAstiraskRtavantaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરમ્ યથા સ શિશૂનાં ગાત્રેષુ હસ્તં દત્વા પ્રાર્થયતે, તદર્થં તત્સમીંપં શિશવ આનીયન્ત, તત આનયિતૃન્ શિષ્યાસ્તિરસ્કૃતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparam yathA sa zizUnAM gAtreSu hastaM datvA prArthayate, tadarthaM tatsamIMpaM zizava AnIyanta, tata AnayitRn ziSyAstiraskRtavantaH| |
तदानीं पितरस्तस्य करं घृत्वा तर्जयित्वा कथयितुमारब्धवान्, हे प्रभो, तत् त्वत्तो दूरं यातु, त्वां प्रति कदापि न घटिष्यते।
कतिपया जननक्लीबः कतिपया नरकृतक्लीबः स्वर्गराज्याय कतिपयाः स्वकृतक्लीबाश्च सन्ति, ये ग्रहीतुं शक्नुवन्ति ते गृह्लन्तु।
ततो लोकाः सर्व्वे तुष्णीम्भवतमित्युक्त्वा तौ तर्जयामासुः; तथापि तौ पुनरुच्चैः कथयामासतुः हे प्रभो दायूदः सन्तान, आवां दयस्व।
यतो युष्माकं युष्मत्सन्तानानाञ्च दूरस्थसर्व्वलोकानाञ्च निमित्तम् अर्थाद् अस्माकं प्रभुः परमेश्वरो यावतो लाकान् आह्वास्यति तेषां सर्व्वेषां निमित्तम् अयमङ्गीकार आस्ते।
यतोऽविश्वासी भर्त्ता भार्य्यया पवित्रीभूतः, तद्वदविश्वासिनी भार्य्या भर्त्रा पवित्रीभूता; नोचेद् युष्माकमपत्यान्यशुचीन्यभविष्यन् किन्त्वधुना तानि पवित्राणि सन्ति।