ततः स प्रत्यवदत्, स्वर्गराज्यस्य निगूढां कथां वेदितुं युष्मभ्यं सामर्थ्यमदायि, किन्तु तेभ्यो नादायि।
मत्ती 19:11 - सत्यवेदः। Sanskrit NT in Devanagari ततः स उक्तवान्, येभ्यस्तत्सामर्थ्यं आदायि, तान् विनान्यः कोपि मनुज एतन्मतं ग्रहीतुं न शक्नोति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স উক্তৱান্, যেভ্যস্তৎসামৰ্থ্যং আদাযি, তান্ ৱিনান্যঃ কোপি মনুজ এতন্মতং গ্ৰহীতুং ন শক্নোতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স উক্তৱান্, যেভ্যস্তৎসামর্থ্যং আদাযি, তান্ ৱিনান্যঃ কোপি মনুজ এতন্মতং গ্রহীতুং ন শক্নোতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ ဥက္တဝါန်, ယေဘျသ္တတ္သာမရ္ထျံ အာဒါယိ, တာန် ဝိနာနျး ကောပိ မနုဇ ဧတန္မတံ ဂြဟီတုံ န ၑက္နောတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa uktavAn, yEbhyastatsAmarthyaM AdAyi, tAn vinAnyaH kOpi manuja EtanmataM grahItuM na zaknOti| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ ઉક્તવાન્, યેભ્યસ્તત્સામર્થ્યં આદાયિ, તાન્ વિનાન્યઃ કોપિ મનુજ એતન્મતં ગ્રહીતું ન શક્નોતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa uktavAn, yebhyastatsAmarthyaM AdAyi, tAn vinAnyaH kopi manuja etanmataM grahItuM na zaknoti| |
ततः स प्रत्यवदत्, स्वर्गराज्यस्य निगूढां कथां वेदितुं युष्मभ्यं सामर्थ्यमदायि, किन्तु तेभ्यो नादायि।
तदा तस्य शिष्यास्तं बभाषिरे, यदि स्वजायया साकं पुंस एतादृक् सम्बन्धो जायते, तर्हि विवहनमेव न भद्रं।
कतिपया जननक्लीबः कतिपया नरकृतक्लीबः स्वर्गराज्याय कतिपयाः स्वकृतक्लीबाश्च सन्ति, ये ग्रहीतुं शक्नुवन्ति ते गृह्लन्तु।
एकैको जनः परमेश्वराल्लब्धं यद् भजते यस्याञ्चावस्थायाम् ईश्वरेणाह्वायि तदनुसारेणैवाचरतु तदहं सर्व्वसमाजस्थान् आदिशामि।
किन्तु व्यभिचारभयाद् एकैकस्य पुंसः स्वकीयभार्य्या भवतु तद्वद् एकैकस्या योषितो ऽपि स्वकीयभर्त्ता भवतु।
अहं यद् युष्मान् मृगबन्धिन्या परिक्षिपेयं तदर्थं नहि किन्तु यूयं यदनिन्दिता भूत्वा प्रभोः सेवनेऽबाधम् आसक्ता भवेत तदर्थमेतानि सर्व्वाणि युष्माकं हिताय मया कथ्यन्ते।