ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 18:4 - सत्यवेदः। Sanskrit NT in Devanagari

यः कश्चिद् एतस्य क्षुद्रबालकस्य सममात्मानं नम्रीकरोति, सएव स्वर्गराजये श्रेष्ठः।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যঃ কশ্চিদ্ এতস্য ক্ষুদ্ৰবালকস্য সমমাত্মানং নম্ৰীকৰোতি, সএৱ স্ৱৰ্গৰাজযে শ্ৰেষ্ঠঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যঃ কশ্চিদ্ এতস্য ক্ষুদ্রবালকস্য সমমাত্মানং নম্রীকরোতি, সএৱ স্ৱর্গরাজযে শ্রেষ্ঠঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယး ကၑ္စိဒ် ဧတသျ က္ၐုဒြဗာလကသျ သမမာတ္မာနံ နမြီကရောတိ, သဧဝ သွရ္ဂရာဇယေ ၑြေၐ္ဌး၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yaH kazcid Etasya kSudrabAlakasya samamAtmAnaM namrIkarOti, saEva svargarAjayE zrESThaH|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યઃ કશ્ચિદ્ એતસ્ય ક્ષુદ્રબાલકસ્ય સમમાત્માનં નમ્રીકરોતિ, સએવ સ્વર્ગરાજયે શ્રેષ્ઠઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yaH kazcid etasya kSudrabAlakasya samamAtmAnaM namrIkaroti, saeva svargarAjaye zreSThaH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 18:4
13 अन्तरसन्दर्भाः  

तदानीं शिष्या यीशोः समीपमागत्य पृष्टवन्तः स्वर्गराज्ये कः श्रेष्ठः?


युष्मानहं सत्यं ब्रवीमि, यूयं मनोविनिमयेन क्षुद्रबालवत् न सन्तः स्वर्गराज्यं प्रवेष्टुं न शक्नुथ।


यः कश्चिद् एतादृशं क्षुद्रबालकमेकं मम नाम्नि गृह्लाति, स मामेव गृह्लाति।


किन्तु युष्माकं मध्ये न तथा भविष्यति, युष्माकं मध्ये यः प्राधान्यं वाञ्छति स युष्माकं सेवको भविष्यति,


किन्तु ते निरुत्तरास्तस्थु र्यस्मात्तेषां को मुख्य इति वर्त्मानि तेऽन्योन्यं व्यवदन्त।


यः कश्चित् स्वमुन्नमयति स नमयिष्यते, किन्तु यः कश्चित् स्वं नमयति स उन्नमयिष्यते।


यो जनो मम नाम्नास्य बालास्यातिथ्यं विदधाति स ममातिथ्यं विदधाति, यश्च ममातिथ्यं विदधाति स मम प्रेरकस्यातिथ्यं विदधाति, युष्माकं मध्येयः स्वं सर्व्वस्मात् क्षुद्रं जानीते स एव श्रेष्ठो भविष्यति।


प्रभोः समक्षं नम्रा भवत तस्मात् स युष्मान् उच्चीकरिष्यति।


हे युवानः, यूयमपि प्राचीनलोकानां वश्या भवत सर्व्वे च सर्व्वेषां वशीभूय नम्रताभरणेन भूषिता भवत, यतः,आत्माभिमानिलोकानां विपक्षो भवतीश्वरः। किन्तु तेनैव नम्रेभ्यः प्रसादाद् दीयते वरः।