ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 18:34 - सत्यवेदः। Sanskrit NT in Devanagari

इति कथयित्वा तस्य प्रभुः क्रुद्ध्यन् निजप्राप्यं यावत् स न परिशोधितवान्, तावत् प्रहारकानां करेषु तं समर्पितवान्।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ইতি কথযিৎৱা তস্য প্ৰভুঃ ক্ৰুদ্ধ্যন্ নিজপ্ৰাপ্যং যাৱৎ স ন পৰিশোধিতৱান্, তাৱৎ প্ৰহাৰকানাং কৰেষু তং সমৰ্পিতৱান্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ইতি কথযিৎৱা তস্য প্রভুঃ ক্রুদ্ধ্যন্ নিজপ্রাপ্যং যাৱৎ স ন পরিশোধিতৱান্, তাৱৎ প্রহারকানাং করেষু তং সমর্পিতৱান্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဣတိ ကထယိတွာ တသျ ပြဘုး ကြုဒ္ဓျန် နိဇပြာပျံ ယာဝတ် သ န ပရိၑောဓိတဝါန်, တာဝတ် ပြဟာရကာနာံ ကရေၐု တံ သမရ္ပိတဝါန်၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

iti kathayitvA tasya prabhuH kruddhyan nijaprApyaM yAvat sa na parizOdhitavAn, tAvat prahArakAnAM karESu taM samarpitavAn|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઇતિ કથયિત્વા તસ્ય પ્રભુઃ ક્રુદ્ધ્યન્ નિજપ્રાપ્યં યાવત્ સ ન પરિશોધિતવાન્, તાવત્ પ્રહારકાનાં કરેષુ તં સમર્પિતવાન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

iti kathayitvA tasya prabhuH kruddhyan nijaprApyaM yAvat sa na parizodhitavAn, tAvat prahArakAnAM kareSu taM samarpitavAn|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 18:34
8 अन्तरसन्दर्भाः  

तथापि स तत् नाङगीकृत्य यावत् सर्व्वमृणं न परिशोधितवान् तावत् तं कारायां स्थापयामास।


यथा चाहं त्वयि करुणां कृतवान्, तथैव त्वत्सहदासे करुणाकरणं किं तव नोचितं?


यदि यूयं स्वान्तःकरणैः स्वस्वसहजानाम् अपराधान् न क्षमध्वे, तर्हि मम स्वर्गस्यः पितापि युष्मान् प्रतीत्थं करिष्यति।


यो दयां नाचरति तस्य विचारो निर्द्दयेन कारिष्यते, किन्तु दया विचारम् अभिभविष्यति।