ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 18:15 - सत्यवेदः। Sanskrit NT in Devanagari

यद्यपि तव भ्राता त्वयि किमप्यपराध्यति, तर्हि गत्वा युवयोर्द्वयोः स्थितयोस्तस्यापराधं तं ज्ञापय। तत्र स यदि तव वाक्यं शृणोति, तर्हि त्वं स्वभ्रातरं प्राप्तवान्,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যদ্যপি তৱ ভ্ৰাতা ৎৱযি কিমপ্যপৰাধ্যতি, তৰ্হি গৎৱা যুৱযোৰ্দ্ৱযোঃ স্থিতযোস্তস্যাপৰাধং তং জ্ঞাপয| তত্ৰ স যদি তৱ ৱাক্যং শৃণোতি, তৰ্হি ৎৱং স্ৱভ্ৰাতৰং প্ৰাপ্তৱান্,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যদ্যপি তৱ ভ্রাতা ৎৱযি কিমপ্যপরাধ্যতি, তর্হি গৎৱা যুৱযোর্দ্ৱযোঃ স্থিতযোস্তস্যাপরাধং তং জ্ঞাপয| তত্র স যদি তৱ ৱাক্যং শৃণোতি, তর্হি ৎৱং স্ৱভ্রাতরং প্রাপ্তৱান্,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယဒျပိ တဝ ဘြာတာ တွယိ ကိမပျပရာဓျတိ, တရှိ ဂတွာ ယုဝယောရ္ဒွယေား သ္ထိတယောသ္တသျာပရာဓံ တံ ဇ္ဉာပယ၊ တတြ သ ယဒိ တဝ ဝါကျံ ၑၖဏောတိ, တရှိ တွံ သွဘြာတရံ ပြာပ္တဝါန်,

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yadyapi tava bhrAtA tvayi kimapyaparAdhyati, tarhi gatvA yuvayOrdvayOH sthitayOstasyAparAdhaM taM jnjApaya| tatra sa yadi tava vAkyaM zRNOti, tarhi tvaM svabhrAtaraM prAptavAn,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યદ્યપિ તવ ભ્રાતા ત્વયિ કિમપ્યપરાધ્યતિ, તર્હિ ગત્વા યુવયોર્દ્વયોઃ સ્થિતયોસ્તસ્યાપરાધં તં જ્ઞાપય| તત્ર સ યદિ તવ વાક્યં શૃણોતિ, તર્હિ ત્વં સ્વભ્રાતરં પ્રાપ્તવાન્,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yadyapi tava bhrAtA tvayi kimapyaparAdhyati, tarhi gatvA yuvayordvayoH sthitayostasyAparAdhaM taM jJApaya| tatra sa yadi tava vAkyaM zRNoti, tarhi tvaM svabhrAtaraM prAptavAn,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 18:15
21 अन्तरसन्दर्भाः  

तद्वद् एतेषां क्षुद्रप्राएिनाम् एकोपि नश्यतीति युष्माकं स्वर्गस्थपितु र्नाभिमतम्।


तदानीं पितरस्तत्समीपमागत्य कथितवान् हे प्रभो, मम भ्राता मम यद्यपराध्यति, तर्हि तं कतिकृत्वः क्षमिष्ये?


यदि यूयं स्वान्तःकरणैः स्वस्वसहजानाम् अपराधान् न क्षमध्वे, तर्हि मम स्वर्गस्यः पितापि युष्मान् प्रतीत्थं करिष्यति।


कुक्रियया पराजिता न सन्त उत्तमक्रियया कुक्रियां पराजयत।


इत्यनेन प्रकारेण भ्रातृणां विरुद्धम् अपराध्यद्भिस्तेषां दुर्ब्बलानि मनांसि व्याघातयद्भिश्च युष्माभिः ख्रीष्टस्य वैपरीत्येनापराध्यते।


येनापराद्धं तस्य कृते किंवा यस्यापराद्धं तस्य कृते मया पत्रम् अलेखि तन्नहि किन्तु युष्मानध्यस्माकं यत्नो यद् ईश्वरस्य साक्षाद् युष्मत्समीपे प्रकाशेत तदर्थमेव।


हे भ्रातरः, युष्माकं कश्चिद् यदि कस्मिंश्चित् पापे पतति तर्ह्यात्मिकभावयुक्तै र्युष्माभिस्तितिक्षाभावं विधाय स पुनरुत्थाप्यतां यूयमपि यथा तादृक्परीक्षायां न पतथ तथा सावधाना भवत।


यूयम् एकैकस्याचरणं सहध्वं येन च यस्य किमप्यपराध्यते तस्य तं दोषं स क्षमतां, ख्रीष्टो युष्माकं दोषान् यद्वद् क्षमितवान् यूयमपि तद्वत् कुरुध्वं।


एतस्मिन् विषये कोऽप्यत्याचारी भूत्वा स्वभ्रातरं न वञ्चयतु यतोऽस्माभिः पूर्व्वं यथोक्तं प्रमाणीकृतञ्च तथैव प्रभुरेतादृशानां कर्म्मणां समुचितं फलं दास्यति।


किन्तु तं न शत्रुं मन्यमाना भ्रातरमिव चेतयत।


यो जनो बिभित्सुस्तम् एकवारं द्विर्व्वा प्रबोध्य दूरीकुरु,


हे योषितः, यूयमपि निजस्वामिनां वश्या भवत तथा सति यदि केचिद् वाक्ये विश्वासिनो न सन्ति तर्हि