ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 18:1 - सत्यवेदः। Sanskrit NT in Devanagari

तदानीं शिष्या यीशोः समीपमागत्य पृष्टवन्तः स्वर्गराज्ये कः श्रेष्ठः?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদানীং শিষ্যা যীশোঃ সমীপমাগত্য পৃষ্টৱন্তঃ স্ৱৰ্গৰাজ্যে কঃ শ্ৰেষ্ঠঃ?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদানীং শিষ্যা যীশোঃ সমীপমাগত্য পৃষ্টৱন্তঃ স্ৱর্গরাজ্যে কঃ শ্রেষ্ঠঃ?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါနီံ ၑိၐျာ ယီၑေား သမီပမာဂတျ ပၖၐ္ဋဝန္တး သွရ္ဂရာဇျေ ကး ၑြေၐ္ဌး?

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadAnIM ziSyA yIzOH samIpamAgatya pRSTavantaH svargarAjyE kaH zrESThaH?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદાનીં શિષ્યા યીશોઃ સમીપમાગત્ય પૃષ્ટવન્તઃ સ્વર્ગરાજ્યે કઃ શ્રેષ્ઠઃ?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadAnIM ziSyA yIzoH samIpamAgatya pRSTavantaH svargarAjye kaH zreSThaH?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 18:1
13 अन्तरसन्दर्भाः  

ततो यीशुः क्षुद्रमेकं बालकं स्वसमीपमानीय तेषां मध्ये निधाय जगाद,


अपरं युष्माकं मध्ये यः पुमान् श्रेष्ठः स युष्मान् सेविष्यते।


मनांसि परावर्त्तयत, स्वर्गीयराजत्वं समीपमागतम्।


ये जना मां प्रभुं वदन्ति, ते सर्व्वे स्वर्गराज्यं प्रवेक्ष्यन्ति तन्न, किन्तु यो मानवो मम स्वर्गस्थस्य पितुरिष्टं कर्म्म करोति स एव प्रवेक्ष्यति।


अपरं भ्रातृत्वप्रेम्ना परस्परं प्रीयध्वं समादराद् एकोऽपरजनं श्रेष्ठं जानीध्वम्।


विरोधाद् दर्पाद् वा किमपि मा कुरुत किन्तु नम्रतया स्वेभ्योऽपरान् विशिष्टान् मन्यध्वं।