ततस्तस्मिन् गृहमध्यमागते तस्य कथाकथनात् पूर्व्वमेव यीशुरुवाच, हे शिमोन्, मेदिन्या राजानः स्वस्वापत्येभ्यः किं विदेशिभ्यः केभ्यः करं गृह्लन्ति? अत्र त्वं किं बुध्यसे? ततः पितर उक्तवान्, विदेशिभ्यः।
मत्ती 17:26 - सत्यवेदः। Sanskrit NT in Devanagari तदा यीशुरुक्तवान्, तर्हि सन्ताना मुक्ताः सन्ति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যীশুৰুক্তৱান্, তৰ্হি সন্তানা মুক্তাঃ সন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যীশুরুক্তৱান্, তর্হি সন্তানা মুক্তাঃ সন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယီၑုရုက္တဝါန်, တရှိ သန္တာနာ မုက္တား သန္တိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yIzuruktavAn, tarhi santAnA muktAH santi| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યીશુરુક્તવાન્, તર્હિ સન્તાના મુક્તાઃ સન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yIzuruktavAn, tarhi santAnA muktAH santi| |
ततस्तस्मिन् गृहमध्यमागते तस्य कथाकथनात् पूर्व्वमेव यीशुरुवाच, हे शिमोन्, मेदिन्या राजानः स्वस्वापत्येभ्यः किं विदेशिभ्यः केभ्यः करं गृह्लन्ति? अत्र त्वं किं बुध्यसे? ततः पितर उक्तवान्, विदेशिभ्यः।
तथापि यथास्माभिस्तेषामन्तरायो न जन्यते, तत्कृते जलधेस्तीरं गत्वा वडिशं क्षिप, तेनादौ यो मीन उत्थास्यति, तं घृत्वा तन्मुखे मोचिते तोलकैकं रूप्यं प्राप्स्यसि, तद् गृहीत्वा तव मम च कृते तेभ्यो देहि।
तेनैव प्रभुस्तमयथार्थकृतम् अधीशं तद्बुद्धिनैपुण्यात् प्रशशंस; इत्थं दीप्तिरूपसन्तानेभ्य एतत्संसारस्य सन्ताना वर्त्तमानकालेऽधिकबुद्धिमन्तो भवन्ति।