तदा तत्सीमातः काचित् किनानीया योषिद् आगत्य तमुच्चैरुवाच, हे प्रभो दायूदः सन्तान, ममैका दुहितास्ते सा भूतग्रस्ता सती महाक्लेशं प्राप्नोति मम दयस्व।
मत्ती 17:15 - सत्यवेदः। Sanskrit NT in Devanagari हे प्रभो, मत्पुत्रं प्रति कृपां विदधातु, सोपस्मारामयेन भृशं व्यथितः सन् पुनः पुन र्वह्नौ मुहु र्जलमध्ये पतति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে প্ৰভো, মৎপুত্ৰং প্ৰতি কৃপাং ৱিদধাতু, সোপস্মাৰামযেন ভৃশং ৱ্যথিতঃ সন্ পুনঃ পুন ৰ্ৱহ্নৌ মুহু ৰ্জলমধ্যে পততি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে প্রভো, মৎপুত্রং প্রতি কৃপাং ৱিদধাতু, সোপস্মারামযেন ভৃশং ৱ্যথিতঃ সন্ পুনঃ পুন র্ৱহ্নৌ মুহু র্জলমধ্যে পততি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ ပြဘော, မတ္ပုတြံ ပြတိ ကၖပါံ ဝိဒဓာတု, သောပသ္မာရာမယေန ဘၖၑံ ဝျထိတး သန် ပုနး ပုန ရွဟ္နော် မုဟု ရ္ဇလမဓျေ ပတတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE prabhO, matputraM prati kRpAM vidadhAtu, sOpasmArAmayEna bhRzaM vyathitaH san punaH puna rvahnau muhu rjalamadhyE patati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે પ્રભો, મત્પુત્રં પ્રતિ કૃપાં વિદધાતુ, સોપસ્મારામયેન ભૃશં વ્યથિતઃ સન્ પુનઃ પુન ર્વહ્નૌ મુહુ ર્જલમધ્યે પતતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he prabho, matputraM prati kRpAM vidadhAtu, sopasmArAmayena bhRzaM vyathitaH san punaH puna rvahnau muhu rjalamadhye patati| |
तदा तत्सीमातः काचित् किनानीया योषिद् आगत्य तमुच्चैरुवाच, हे प्रभो दायूदः सन्तान, ममैका दुहितास्ते सा भूतग्रस्ता सती महाक्लेशं प्राप्नोति मम दयस्व।
तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।
किन्तु विश्वासघातियिहूदास्तत् स्थानं परिचीयते यतो यीशुः शिष्यैः सार्द्धं कदाचित् तत् स्थानम् अगच्छत्।