मत्ती 17:14 - सत्यवेदः। Sanskrit NT in Devanagari पश्चात् तेषु जननिवहस्यान्तिकमागतेषु कश्चित् मनुजस्तदन्तिकमेत्य जानूनी पातयित्वा कथितवान्, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাৎ তেষু জননিৱহস্যান্তিকমাগতেষু কশ্চিৎ মনুজস্তদন্তিকমেত্য জানূনী পাতযিৎৱা কথিতৱান্, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাৎ তেষু জননিৱহস্যান্তিকমাগতেষু কশ্চিৎ মনুজস্তদন্তিকমেত্য জানূনী পাতযিৎৱা কথিতৱান্, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာတ် တေၐု ဇနနိဝဟသျာန္တိကမာဂတေၐု ကၑ္စိတ် မနုဇသ္တဒန္တိကမေတျ ဇာနူနီ ပါတယိတွာ ကထိတဝါန်, satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAt tESu jananivahasyAntikamAgatESu kazcit manujastadantikamEtya jAnUnI pAtayitvA kathitavAn, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાત્ તેષુ જનનિવહસ્યાન્તિકમાગતેષુ કશ્ચિત્ મનુજસ્તદન્તિકમેત્ય જાનૂની પાતયિત્વા કથિતવાન્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAt teSu jananivahasyAntikamAgateSu kazcit manujastadantikametya jAnUnI pAtayitvA kathitavAn, |
अनन्तरमेकः कुष्ठी समागत्य तत्सम्मुखे जानुपातं विनयञ्च कृत्वा कथितवान् यदि भवान् इच्छति तर्हि मां परिष्कर्त्तुं शक्नोति।
अथ स वर्त्मना याति, एतर्हि जन एको धावन् आगत्य तत्सम्मुखे जानुनी पातयित्वा पृष्टवान्, भोः परमगुरो, अनन्तायुः प्राप्तये मया किं कर्त्तव्यं?
ततस्तेषु सप्तसु दिनेषु यापितेषु सत्सु वयं तस्मात् स्थानात् निजवर्त्मना गतवन्तः, तस्मात् ते सबालवृद्धवनिता अस्माभिः सह नगरस्य परिसरपर्य्यन्तम् आगताः पश्चाद्वयं जलधितटे जानुपातं प्रार्थयामहि।