यदि यूयमिदं वाक्यं ग्रहीतुं शक्नुथ, तर्हि श्रेयः, यस्यागमनस्य वचनमास्ते सोऽयम् एलियः।
मत्ती 17:13 - सत्यवेदः। Sanskrit NT in Devanagari तदानीं स मज्जयितारं योहनमधि कथामेतां व्याहृतवान्, इत्थं तच्छिष्या बुबुधिरे। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং স মজ্জযিতাৰং যোহনমধি কথামেতাং ৱ্যাহৃতৱান্, ইত্থং তচ্ছিষ্যা বুবুধিৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং স মজ্জযিতারং যোহনমধি কথামেতাং ৱ্যাহৃতৱান্, ইত্থং তচ্ছিষ্যা বুবুধিরে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ သ မဇ္ဇယိတာရံ ယောဟနမဓိ ကထာမေတာံ ဝျာဟၖတဝါန်, ဣတ္ထံ တစ္ဆိၐျာ ဗုဗုဓိရေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM sa majjayitAraM yOhanamadhi kathAmEtAM vyAhRtavAn, itthaM tacchiSyA bubudhirE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં સ મજ્જયિતારં યોહનમધિ કથામેતાં વ્યાહૃતવાન્, ઇત્થં તચ્છિષ્યા બુબુધિરે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM sa majjayitAraM yohanamadhi kathAmetAM vyAhRtavAn, itthaM tacchiSyA bubudhire| |
यदि यूयमिदं वाक्यं ग्रहीतुं शक्नुथ, तर्हि श्रेयः, यस्यागमनस्य वचनमास्ते सोऽयम् एलियः।
किन्त्वहं युष्मान् वच्मि, एलिय एत्य गतः, ते तमपरिचित्य तस्मिन् यथेच्छं व्यवजहुः; मनुजसुतेनापि तेषामन्तिके तादृग् दुःखं भोक्तव्यं।
पश्चात् तेषु जननिवहस्यान्तिकमागतेषु कश्चित् मनुजस्तदन्तिकमेत्य जानूनी पातयित्वा कथितवान्,