ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 17:11 - सत्यवेदः। Sanskrit NT in Devanagari

ततो यीशुः प्रत्यवादीत्, एलियः प्रागेत्य सर्व्वाणि साधयिष्यतीति सत्यं,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততো যীশুঃ প্ৰত্যৱাদীৎ, এলিযঃ প্ৰাগেত্য সৰ্ৱ্ৱাণি সাধযিষ্যতীতি সত্যং,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততো যীশুঃ প্রত্যৱাদীৎ, এলিযঃ প্রাগেত্য সর্ৱ্ৱাণি সাধযিষ্যতীতি সত্যং,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတော ယီၑုး ပြတျဝါဒီတ်, ဧလိယး ပြာဂေတျ သရွွာဏိ သာဓယိၐျတီတိ သတျံ,

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatO yIzuH pratyavAdIt, EliyaH prAgEtya sarvvANi sAdhayiSyatIti satyaM,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતો યીશુઃ પ્રત્યવાદીત્, એલિયઃ પ્રાગેત્ય સર્વ્વાણિ સાધયિષ્યતીતિ સત્યં,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tato yIzuH pratyavAdIt, eliyaH prAgetya sarvvANi sAdhayiSyatIti satyaM,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 17:11
7 अन्तरसन्दर्भाः  

तदा शिष्यास्तं पप्रच्छुः, प्रथमम् एलिय आयास्यतीति कुत उपाध्यायैरुच्यते?


किन्त्वहं युष्मान् वच्मि, एलिय एत्य गतः, ते तमपरिचित्य तस्मिन् यथेच्छं व्यवजहुः; मनुजसुतेनापि तेषामन्तिके तादृग् दुःखं भोक्तव्यं।


पश्चात् ते सर्व्वे मिलित्वा तम् अपृच्छन् हे प्रभो भवान् किमिदानीं पुनरपि राज्यम् इस्रायेलीयलोकानां करेषु समर्पयिष्यति?


किन्तु जगतः सृष्टिमारभ्य ईश्वरो निजपवित्रभविष्यद्वादिगणोन यथा कथितवान् तदनुसारेण सर्व्वेषां कार्य्याणां सिद्धिपर्य्यन्तं तेन स्वर्गे वासः कर्त्तव्यः।