यदि यूयमिदं वाक्यं ग्रहीतुं शक्नुथ, तर्हि श्रेयः, यस्यागमनस्य वचनमास्ते सोऽयम् एलियः।
मत्ती 17:10 - सत्यवेदः। Sanskrit NT in Devanagari तदा शिष्यास्तं पप्रच्छुः, प्रथमम् एलिय आयास्यतीति कुत उपाध्यायैरुच्यते? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা শিষ্যাস্তং পপ্ৰচ্ছুঃ, প্ৰথমম্ এলিয আযাস্যতীতি কুত উপাধ্যাযৈৰুচ্যতে? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা শিষ্যাস্তং পপ্রচ্ছুঃ, প্রথমম্ এলিয আযাস্যতীতি কুত উপাধ্যাযৈরুচ্যতে? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ၑိၐျာသ္တံ ပပြစ္ဆုး, ပြထမမ် ဧလိယ အာယာသျတီတိ ကုတ ဥပါဓျာယဲရုစျတေ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA ziSyAstaM papracchuH, prathamam Eliya AyAsyatIti kuta upAdhyAyairucyatE? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા શિષ્યાસ્તં પપ્રચ્છુઃ, પ્રથમમ્ એલિય આયાસ્યતીતિ કુત ઉપાધ્યાયૈરુચ્યતે? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA ziSyAstaM papracchuH, prathamam eliya AyAsyatIti kuta upAdhyAyairucyate? |
यदि यूयमिदं वाक्यं ग्रहीतुं शक्नुथ, तर्हि श्रेयः, यस्यागमनस्य वचनमास्ते सोऽयम् एलियः।
तदानीं ते कथितवन्तः, केचिद् वदन्ति त्वं मज्जयिता योहन्, केचिद्वदन्ति, त्वम् एलियः, केचिच्च वदन्ति, त्वं यिरिमियो वा कश्चिद् भविष्यद्वादीति।
तदा तेऽपृच्छन् तर्हि को भवान्? किं एलियः? सोवदत् न; ततस्तेऽपृच्छन् तर्हि भवान् स भविष्यद्वादी? सोवदत् नाहं सः।
तदा तेऽपृच्छन् यदि नाभिषिक्तोसि एलियोसि न स भविष्यद्वाद्यपि नासि च, तर्हि लोकान् मज्जयसि कुतः?