ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 17:1 - सत्यवेदः। Sanskrit NT in Devanagari

अनन्तरं षड्दिनेभ्यः परं यीशुः पितरं याकूबं तत्सहजं योहनञ्च गृह्लन् उच्चाद्रे र्विविक्तस्थानम् आगत्य तेषां समक्षं रूपमन्यत् दधार।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অনন্তৰং ষড্দিনেভ্যঃ পৰং যীশুঃ পিতৰং যাকূবং তৎসহজং যোহনঞ্চ গৃহ্লন্ উচ্চাদ্ৰে ৰ্ৱিৱিক্তস্থানম্ আগত্য তেষাং সমক্ষং ৰূপমন্যৎ দধাৰ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অনন্তরং ষড্দিনেভ্যঃ পরং যীশুঃ পিতরং যাকূবং তৎসহজং যোহনঞ্চ গৃহ্লন্ উচ্চাদ্রে র্ৱিৱিক্তস্থানম্ আগত্য তেষাং সমক্ষং রূপমন্যৎ দধার|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အနန္တရံ ၐဍ္ဒိနေဘျး ပရံ ယီၑုး ပိတရံ ယာကူဗံ တတ္သဟဇံ ယောဟနဉ္စ ဂၖဟ္လန် ဥစ္စာဒြေ ရွိဝိက္တသ္ထာနမ် အာဂတျ တေၐာံ သမက္ၐံ ရူပမနျတ် ဒဓာရ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

anantaraM SaPdinEbhyaH paraM yIzuH pitaraM yAkUbaM tatsahajaM yOhananjca gRhlan uccAdrE rviviktasthAnam Agatya tESAM samakSaM rUpamanyat dadhAra|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અનન્તરં ષડ્દિનેભ્યઃ પરં યીશુઃ પિતરં યાકૂબં તત્સહજં યોહનઞ્ચ ગૃહ્લન્ ઉચ્ચાદ્રે ર્વિવિક્તસ્થાનમ્ આગત્ય તેષાં સમક્ષં રૂપમન્યત્ દધાર|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

anantaraM SaDdinebhyaH paraM yIzuH pitaraM yAkUbaM tatsahajaM yohanaJca gRhlan uccAdre rviviktasthAnam Agatya teSAM samakSaM rUpamanyat dadhAra|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 17:1
10 अन्तरसन्दर्भाः  

तेन तदास्यं तेजस्वि, तदाभरणम् आलोकवत् पाण्डरमभवत्।


पश्चात् स पितरं सिवदियसुतौ च सङ्गिनः कृत्वा गतवान्, शोकाकुलोऽतीव व्यथितश्च बभूव।


अथ यस्मिन् काले जैतुन्गिरौ मन्दिरस्य सम्मुखे स समुपविष्टस्तस्मिन् काले पितरो याकूब् योहन् आन्द्रियश्चैते तं रहसि पप्रच्छुः,


अथ पितरो याकूब् तद्भ्राता योहन् च एतान् विना कमपि स्वपश्चाद् यातुं नान्वमन्यत।


अथ तस्य निवेशने प्राप्ते स पितरं योहनं याकूबञ्च कन्याया मातरं पितरञ्च विना, अन्यं कञ्चन प्रवेष्टुं वारयामास।


एतत्तृतीयवारम् अहं युष्मत्समीपं गच्छामि तेन सर्व्वा कथा द्वयोस्त्रयाणां वा साक्षिणां मुखेन निश्चेष्यते।


यतो ऽस्माकं प्रभो र्यीशुख्रीष्टस्य पराक्रमं पुनरागमनञ्च युष्मान् ज्ञापयन्तो वयं कल्पितान्युपाख्यानान्यन्वगच्छामेति नहि किन्तु तस्य महिम्नः प्रत्यक्षसाक्षिणो भूत्वा भाषितवन्तः।


स्वर्गात् निर्गतेयं वाणी पवित्रपर्व्वते तेन सार्द्धं विद्यमानैरस्माभिरश्रावि।