तस्मात् स तान् जगाद यूयमपि किमेतादृगबोधाः? किमपि द्रव्यं बाह्यादन्तरं प्रविश्य नरममेध्यं कर्त्तां न शक्नोति कथामिमां किं न बुध्यध्वे?
मत्ती 16:9 - सत्यवेदः। Sanskrit NT in Devanagari युष्माभिः किमद्यापि न ज्ञायते? पञ्चभिः पूपैः पञ्चसहस्रपुरुषेषु भोजितेषु भक्ष्योच्छिष्टपूर्णान् कति डलकान् समगृह्लीतं; अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যুষ্মাভিঃ কিমদ্যাপি ন জ্ঞাযতে? পঞ্চভিঃ পূপৈঃ পঞ্চসহস্ৰপুৰুষেষু ভোজিতেষু ভক্ষ্যোচ্ছিষ্টপূৰ্ণান্ কতি ডলকান্ সমগৃহ্লীতং; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যুষ্মাভিঃ কিমদ্যাপি ন জ্ঞাযতে? পঞ্চভিঃ পূপৈঃ পঞ্চসহস্রপুরুষেষু ভোজিতেষু ভক্ষ্যোচ্ছিষ্টপূর্ণান্ কতি ডলকান্ সমগৃহ্লীতং; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယုၐ္မာဘိး ကိမဒျာပိ န ဇ္ဉာယတေ? ပဉ္စဘိး ပူပဲး ပဉ္စသဟသြပုရုၐေၐု ဘောဇိတေၐု ဘက္ၐျောစ္ဆိၐ္ဋပူရ္ဏာန် ကတိ ဍလကာန် သမဂၖဟ္လီတံ; satyavEdaH| Sanskrit Bible (NT) in Cologne Script yuSmAbhiH kimadyApi na jnjAyatE? panjcabhiH pUpaiH panjcasahasrapuruSESu bhOjitESu bhakSyOcchiSTapUrNAn kati PalakAn samagRhlItaM; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યુષ્માભિઃ કિમદ્યાપિ ન જ્ઞાયતે? પઞ્ચભિઃ પૂપૈઃ પઞ્ચસહસ્રપુરુષેષુ ભોજિતેષુ ભક્ષ્યોચ્છિષ્ટપૂર્ણાન્ કતિ ડલકાન્ સમગૃહ્લીતં; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yuSmAbhiH kimadyApi na jJAyate? paJcabhiH pUpaiH paJcasahasrapuruSeSu bhojiteSu bhakSyocchiSTapUrNAn kati DalakAn samagRhlItaM; |
तस्मात् स तान् जगाद यूयमपि किमेतादृगबोधाः? किमपि द्रव्यं बाह्यादन्तरं प्रविश्य नरममेध्यं कर्त्तां न शक्नोति कथामिमां किं न बुध्यध्वे?
येष्वहं प्रीये तान् सर्व्वान् भर्त्सयामि शास्मि च, अतस्त्वम् उद्यमं विधाय मनः परिवर्त्तय।