ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 16:15 - सत्यवेदः। Sanskrit NT in Devanagari

पश्चात् स तान् पप्रच्छ, यूयं मां कं वदथ? ततः शिमोन् पितर उवाच,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পশ্চাৎ স তান্ পপ্ৰচ্ছ, যূযং মাং কং ৱদথ? ততঃ শিমোন্ পিতৰ উৱাচ,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পশ্চাৎ স তান্ পপ্রচ্ছ, যূযং মাং কং ৱদথ? ততঃ শিমোন্ পিতর উৱাচ,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပၑ္စာတ် သ တာန် ပပြစ္ဆ, ယူယံ မာံ ကံ ဝဒထ? တတး ၑိမောန် ပိတရ ဥဝါစ,

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

pazcAt sa tAn papraccha, yUyaM mAM kaM vadatha? tataH zimOn pitara uvAca,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પશ્ચાત્ સ તાન્ પપ્રચ્છ, યૂયં માં કં વદથ? તતઃ શિમોન્ પિતર ઉવાચ,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

pazcAt sa tAn papraccha, yUyaM mAM kaM vadatha? tataH zimon pitara uvAca,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 16:15
5 अन्तरसन्दर्भाः  

ततः स प्रत्यवदत्, स्वर्गराज्यस्य निगूढां कथां वेदितुं युष्मभ्यं सामर्थ्यमदायि, किन्तु तेभ्यो नादायि।


तदानीं ते कथितवन्तः, केचिद् वदन्ति त्वं मज्जयिता योहन्, केचिद्वदन्ति, त्वम् एलियः, केचिच्च वदन्ति, त्वं यिरिमियो वा कश्चिद् भविष्यद्वादीति।


त्वममरेश्वरस्याभिषिक्तपुत्रः।


अथ स तानपृच्छत् किन्तु कोहम्? इत्यत्र यूयं किं वदथ? तदा पितरः प्रत्यवदत् भवान् अभिषिक्तस्त्राता।


तदा स उवाच, यूयं मां कं वदथ? ततः पितर उक्तवान् त्वम् ईश्वराभिषिक्तः पुरुषः।