ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 15:6 - सत्यवेदः। Sanskrit NT in Devanagari

स निजपितरौ पुन र्न संमंस्यते। इत्थं यूयं परम्परागतेन स्वेषामाचारेणेश्वरीयाज्ञां लुम्पथ।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

স নিজপিতৰৌ পুন ৰ্ন সংমংস্যতে| ইত্থং যূযং পৰম্পৰাগতেন স্ৱেষামাচাৰেণেশ্ৱৰীযাজ্ঞাং লুম্পথ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

স নিজপিতরৌ পুন র্ন সংমংস্যতে| ইত্থং যূযং পরম্পরাগতেন স্ৱেষামাচারেণেশ্ৱরীযাজ্ঞাং লুম্পথ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သ နိဇပိတရော် ပုန ရ္န သံမံသျတေ၊ ဣတ္ထံ ယူယံ ပရမ္ပရာဂတေန သွေၐာမာစာရေဏေၑွရီယာဇ္ဉာံ လုမ္ပထ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

sa nijapitarau puna rna saMmaMsyatE| itthaM yUyaM paramparAgatEna svESAmAcArENEzvarIyAjnjAM lumpatha|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સ નિજપિતરૌ પુન ર્ન સંમંસ્યતે| ઇત્થં યૂયં પરમ્પરાગતેન સ્વેષામાચારેણેશ્વરીયાજ્ઞાં લુમ્પથ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

sa nijapitarau puna rna saMmaMsyate| itthaM yUyaM paramparAgatena sveSAmAcAreNezvarIyAjJAM lumpatha|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 15:6
12 अन्तरसन्दर्भाः  

किन्तु यूयं वदथ, यः स्वजनकं स्वजननीं वा वाक्यमिदं वदति, युवां मत्तो यल्लभेथे, तत् न्यविद्यत,


रे कपटिनः सर्व्वे यिशयियो युष्मानधि भविष्यद्वचनान्येतानि सम्यग् उक्तवान्।


इत्थं स्वप्रचारितपरम्परागतवाक्येन यूयम् ईश्वराज्ञां मुधा विधद्व्वे, ईदृशान्यन्यान्यनेकानि कर्म्माणि कुरुध्वे।


तर्हि विश्वासेन वयं किं व्यवस्थां लुम्पाम? इत्थं न भवतु वयं व्यवस्थां संस्थापयाम एव।


अपरं विश्वासिन्या विश्वासिनो वा कस्यापि परिवाराणां मध्ये यदि विधवा विद्यन्ते तर्हि स ताः प्रतिपालयतु तस्मात् समितौ भारे ऽनारोपिते सत्यविधवानां प्रतिपालनं कर्त्तुं तया शक्यते।


यदि कश्चित् स्वजातीयान् लोकान् विशेषतः स्वीयपरिजनान् न पालयति तर्हि स विश्वासाद् भ्रष्टो ऽप्यधमश्च भवति।