ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 15:4 - सत्यवेदः। Sanskrit NT in Devanagari

ईश्वर इत्याज्ञापयत्, त्वं निजपितरौ संमन्येथाः, येन च निजपितरौ निन्द्येते, स निश्चितं म्रियेत;

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ঈশ্ৱৰ ইত্যাজ্ঞাপযৎ, ৎৱং নিজপিতৰৌ সংমন্যেথাঃ, যেন চ নিজপিতৰৌ নিন্দ্যেতে, স নিশ্চিতং ম্ৰিযেত;

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ঈশ্ৱর ইত্যাজ্ঞাপযৎ, ৎৱং নিজপিতরৌ সংমন্যেথাঃ, যেন চ নিজপিতরৌ নিন্দ্যেতে, স নিশ্চিতং ম্রিযেত;

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဤၑွရ ဣတျာဇ္ဉာပယတ်, တွံ နိဇပိတရော် သံမနျေထား, ယေန စ နိဇပိတရော် နိန္ဒျေတေ, သ နိၑ္စိတံ မြိယေတ;

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

Izvara ityAjnjApayat, tvaM nijapitarau saMmanyEthAH, yEna ca nijapitarau nindyEtE, sa nizcitaM mriyEta;

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઈશ્વર ઇત્યાજ્ઞાપયત્, ત્વં નિજપિતરૌ સંમન્યેથાઃ, યેન ચ નિજપિતરૌ નિન્દ્યેતે, સ નિશ્ચિતં મ્રિયેત;

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

Izvara ityAjJApayat, tvaM nijapitarau saMmanyethAH, yena ca nijapitarau nindyete, sa nizcitaM mriyeta;

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 15:4
18 अन्तरसन्दर्भाः  

ततो यीशुः प्रत्युवाच, यूयं परम्परागताचारेण कुत ईश्वराज्ञां लङ्वध्वे।


किन्तु यूयं वदथ, यः स्वजनकं स्वजननीं वा वाक्यमिदं वदति, युवां मत्तो यल्लभेथे, तत् न्यविद्यत,


निजपितरौ संमन्यस्व, स्वसमीपवासिनि स्ववत् प्रेम कुरु।


तदानीं यीशुस्तमवोचत्, दूरीभव प्रतारक, लिखितमिदम् आस्ते, "त्वया निजः प्रभुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च।"


तर्हि विश्वासेन वयं किं व्यवस्थां लुम्पाम? इत्थं न भवतु वयं व्यवस्थां संस्थापयाम एव।


हे बालकाः, यूयं प्रभुम् उद्दिश्य पित्रोराज्ञाग्राहिणो भवत यतस्तत् न्याय्यं।