मत्ती 15:26 - सत्यवेदः। Sanskrit NT in Devanagari स उक्तवान्, बालकानां भक्ष्यमादाय सारमेयेभ्यो दानं नोचितं। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স উক্তৱান্, বালকানাং ভক্ষ্যমাদায সাৰমেযেভ্যো দানং নোচিতং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স উক্তৱান্, বালকানাং ভক্ষ্যমাদায সারমেযেভ্যো দানং নোচিতং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ ဥက္တဝါန်, ဗာလကာနာံ ဘက္ၐျမာဒါယ သာရမေယေဘျော ဒါနံ နောစိတံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa uktavAn, bAlakAnAM bhakSyamAdAya sAramEyEbhyO dAnaM nOcitaM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ ઉક્તવાન્, બાલકાનાં ભક્ષ્યમાદાય સારમેયેભ્યો દાનં નોચિતં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa uktavAn, bAlakAnAM bhakSyamAdAya sArameyebhyo dAnaM nocitaM| |
तदा सा बभाषे, हे प्रभो, तत् सत्यं, तथापि प्रभो र्भञ्चाद् यदुच्छिष्टं पतति, तत् सारमेयाः खादन्ति।
अन्यञ्च सारमेयेभ्यः पवित्रवस्तूनि मा वितरत, वराहाणां समक्षञ्च मुक्ता मा निक्षिपत; निक्षेपणात् ते ताः सर्व्वाः पदै र्दलयिष्यन्ति, परावृत्य युष्मानपि विदारयिष्यन्ति।
यतस्त इस्रायेलस्य वंशा अपि च दत्तकपुत्रत्वं तेजो नियमो व्यवस्थादानं मन्दिरे भजनं प्रतिज्ञाः पितृपुरुषगणश्चैतेषु सर्व्वेषु तेषाम् अधिकारोऽस्ति।
यत् तस्मिन् समये यूयं ख्रीष्टाद् भिन्ना इस्रायेललोकानां सहवासाद् दूरस्थाः प्रतिज्ञासम्बलितनियमानां बहिः स्थिताः सन्तो निराशा निरीश्वराश्च जगत्याध्वम् इति।
यूयं कुक्कुरेभ्यः सावधाना भवत दुष्कर्म्मकारिभ्यः सावधाना भवत छिन्नमूलेभ्यो लोकेभ्यश्च सावधाना भवत।
कुक्कुरै र्मायाविभिः पुङ्गामिभि र्नरहन्तृृभि र्देवार्च्चकैः सर्व्वैरनृते प्रीयमाणैरनृताचारिभिश्च बहिः स्थातव्यं।