ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 15:17 - सत्यवेदः। Sanskrit NT in Devanagari

कथामिमां किं न बुध्यध्बे ? यदास्यं प्रेविशति, तद् उदरे पतन् बहिर्निर्याति,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কথামিমাং কিং ন বুধ্যধ্বে ? যদাস্যং প্ৰেৱিশতি, তদ্ উদৰে পতন্ বহিৰ্নিৰ্যাতি,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কথামিমাং কিং ন বুধ্যধ্বে ? যদাস্যং প্রেৱিশতি, তদ্ উদরে পতন্ বহির্নির্যাতি,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကထာမိမာံ ကိံ န ဗုဓျဓ္ဗေ ? ယဒါသျံ ပြေဝိၑတိ, တဒ် ဥဒရေ ပတန် ဗဟိရ္နိရျာတိ,

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kathAmimAM kiM na budhyadhbE ? yadAsyaM prEvizati, tad udarE patan bahirniryAti,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કથામિમાં કિં ન બુધ્યધ્બે ? યદાસ્યં પ્રેવિશતિ, તદ્ ઉદરે પતન્ બહિર્નિર્યાતિ,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kathAmimAM kiM na budhyadhbe ? yadAsyaM previzati, tad udare patan bahirniryAti,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 15:17
9 अन्तरसन्दर्भाः  

यीशुना प्रोक्तं, यूयमद्य यावत् किमबोधाः स्थ?


किन्त्वास्याद् यन्निर्याति, तद् अन्तःकरणात् निर्यातत्वात् मनुजममेध्यं करोति।


तत् तदन्तर्न प्रविशति किन्तु कुक्षिमध्यं प्रविशति शेषे सर्व्वभुक्तवस्तुग्राहिणि बहिर्देशे निर्याति।


तद्वत् साधुलोकोऽन्तःकरणरूपात् सुभाण्डागाराद् उत्तमानि द्रव्याणि बहिः करोति, दुष्टो लोकश्चान्तःकरणरूपात् कुभाण्डागारात् कुत्सितानि द्रव्याणि निर्गमयति यतोऽन्तःकरणानां पूर्णभावानुरूपाणि वचांसि मुखान्निर्गच्छन्ति।


उदराय भक्ष्याणि भक्ष्येभ्यश्चोदरं, किन्तु भक्ष्योदरे ईश्वरेण नाशयिष्येते; अपरं देहो न व्यभिचाराय किन्तु प्रभवे प्रभुश्च देहाय।


रसनापि भवेद् वह्निरधर्म्मरूपपिष्टपे। अस्मदङ्गेषु रसना तादृशं सन्तिष्ठति सा कृत्स्नं देहं कलङ्कयति सृष्टिरथस्य चक्रं प्रज्वलयति नरकानलेन ज्वलति च।