किन्तु प्रचण्डं पवनं विलोक्य भयात् तोये मंक्तुम् आरेभे, तस्माद् उच्चैः शब्दायमानः कथितवान्, हे प्रभो, मामवतु।
मत्ती 14:31 - सत्यवेदः। Sanskrit NT in Devanagari यीशुस्तत्क्षणात् करं प्रसार्य्य तं धरन् उक्तवान्, ह स्तोकप्रत्ययिन् त्वं कुतः समशेथाः? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যীশুস্তৎক্ষণাৎ কৰং প্ৰসাৰ্য্য তং ধৰন্ উক্তৱান্, হ স্তোকপ্ৰত্যযিন্ ৎৱং কুতঃ সমশেথাঃ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যীশুস্তৎক্ষণাৎ করং প্রসার্য্য তং ধরন্ উক্তৱান্, হ স্তোকপ্রত্যযিন্ ৎৱং কুতঃ সমশেথাঃ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယီၑုသ္တတ္က္ၐဏာတ် ကရံ ပြသာရျျ တံ ဓရန် ဥက္တဝါန်, ဟ သ္တောကပြတျယိန် တွံ ကုတး သမၑေထား? satyavEdaH| Sanskrit Bible (NT) in Cologne Script yIzustatkSaNAt karaM prasAryya taM dharan uktavAn, ha stOkapratyayin tvaM kutaH samazEthAH? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યીશુસ્તત્ક્ષણાત્ કરં પ્રસાર્ય્ય તં ધરન્ ઉક્તવાન્, હ સ્તોકપ્રત્યયિન્ ત્વં કુતઃ સમશેથાઃ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yIzustatkSaNAt karaM prasAryya taM dharan uktavAn, ha stokapratyayin tvaM kutaH samazethAH? |
किन्तु प्रचण्डं पवनं विलोक्य भयात् तोये मंक्तुम् आरेभे, तस्माद् उच्चैः शब्दायमानः कथितवान्, हे प्रभो, मामवतु।
किन्तु यीशुस्तद्विज्ञाय तानवोचत्, हे स्तोकविश्वासिनो यूयं पूपानानयनमधि कुतः परस्परमेतद् विविंक्य?
तस्मात् क्षद्य विद्यमानं श्चः चुल्ल्यां निक्षेप्स्यते तादृशं यत् क्षेत्रस्थितं कुसुमं तत् यदीश्चर इत्थं बिभूषयति, तर्हि हे स्तोकप्रत्ययिनो युष्मान् किं न परिधापयिष्यति?
तदा स तान् उक्तवान्, हे अल्पविश्वासिनो यूयं कुतो विभीथ? ततः स उत्थाय वातं सागरञ्च तर्जयामास, ततो निर्व्वातमभवत्।
ततः स आगत्य तस्या हस्तं धृत्वा तामुदस्थापयत्; तदैव तां ज्वरोऽत्याक्षीत् ततः परं सा तान् सिषेवे।
युष्मानहं यथार्थं वदामि कोपि यद्येतद्गिरिं वदति, त्वमुत्थाय गत्वा जलधौ पत, प्रोक्तमिदं वाक्यमवश्यं घटिष्यते, मनसा किमपि न सन्दिह्य चेदिदं विश्वसेत् तर्हि तस्य वाक्यानुसारेण तद् घटिष्यते।
किन्तु तेन यथोक्तं तथा युष्माकमग्रे गालीलं यास्यते तत्र स युष्मान् साक्षात् करिष्यते यूयं गत्वा तस्य शिष्येभ्यः पितराय च वार्त्तामिमां कथयत।
अथ स तस्याः कन्याया हस्तौ धृत्वा तां बभाषे टालीथा कूमी, अर्थतो हे कन्ये त्वमुत्तिष्ठ इत्याज्ञापयामि।
तथा स्वास्थ्यकरणकर्म्मणा तव बाहुबलप्रकाशपूर्व्वकं तव सेवकान् निर्भयेन तव वाक्यं प्रचारयितुं तव पवित्रपुत्रस्य यीशो र्नाम्ना आश्चर्य्याण्यसम्भवानि च कर्म्माणि कर्त्तुञ्चाज्ञापय।
अतो ममाभिमतमिदं पुरुषैः क्रोधसन्देहौ विना पवित्रकरान् उत्तोल्य सर्व्वस्मिन् स्थाने प्रार्थना क्रियतां।