ततः पितर इत्युक्तवान्, हे प्रभो, यदि भवानेव, तर्हि मां भवत्समीपं यातुमाज्ञापयतु।
मत्ती 14:29 - सत्यवेदः। Sanskrit NT in Devanagari ततः तेनादिष्टः पितरस्तरणितोऽवरुह्य यीशेारन्तिकं प्राप्तुं तोयोपरि वव्राज। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ তেনাদিষ্টঃ পিতৰস্তৰণিতোঽৱৰুহ্য যীশেाৰন্তিকং প্ৰাপ্তুং তোযোপৰি ৱৱ্ৰাজ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ তেনাদিষ্টঃ পিতরস্তরণিতোঽৱরুহ্য যীশেाরন্তিকং প্রাপ্তুং তোযোপরি ৱৱ্রাজ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး တေနာဒိၐ္ဋး ပိတရသ္တရဏိတော'ဝရုဟျ ယီၑေाရန္တိကံ ပြာပ္တုံ တောယောပရိ ဝဝြာဇ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH tEnAdiSTaH pitarastaraNitO'varuhya yIzEाrantikaM prAptuM tOyOpari vavrAja| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ તેનાદિષ્ટઃ પિતરસ્તરણિતોઽવરુહ્ય યીશેाરન્તિકં પ્રાપ્તું તોયોપરિ વવ્રાજ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH tenAdiSTaH pitarastaraNito'varuhya yIzeाrantikaM prAptuM toyopari vavrAja| |
ततः पितर इत्युक्तवान्, हे प्रभो, यदि भवानेव, तर्हि मां भवत्समीपं यातुमाज्ञापयतु।
किन्तु प्रचण्डं पवनं विलोक्य भयात् तोये मंक्तुम् आरेभे, तस्माद् उच्चैः शब्दायमानः कथितवान्, हे प्रभो, मामवतु।
ततो यीशुस्तानुवाच, युष्मानहं सत्यं वदामि, यदि यूयमसन्दिग्धाः प्रतीथ, तर्हि यूयमपि केवलोडुम्वरपादपं प्रतीत्थं कर्त्तुं शक्ष्यथ, तन्न, त्वं चलित्वा सागरे पतेति वाक्यं युष्माभिरस्मिन शैले प्रोक्तेपि तदैव तद् घटिष्यते।
प्रभुरुवाच, यदि युष्माकं सर्षपैकप्रमाणो विश्वासोस्ति तर्हि त्वं समूलमुत्पाटितो भूत्वा समुद्रे रोपितो भव कथायाम् एतस्याम् एतदुडुम्बराय कथितायां स युष्माकमाज्ञावहो भविष्यति।
इमं यं मानुषं यूयं पश्यथ परिचिनुथ च स तस्य नाम्नि विश्वासकरणात् चलनशक्तिं लब्धवान् तस्मिन् तस्य यो विश्वासः स तं युष्माकं सर्व्वेषां साक्षात् सम्पूर्णरूपेण स्वस्थम् अकार्षीत्।
अपरञ्च क्षीणविश्वासो न भूत्वा शतवत्सरवयस्कत्वात् स्वशरीरस्य जरां सारानाम्नः स्वभार्य्याया रजोनिवृत्तिञ्च तृणाय न मेने।