मत्ती 14:28 - सत्यवेदः। Sanskrit NT in Devanagari ततः पितर इत्युक्तवान्, हे प्रभो, यदि भवानेव, तर्हि मां भवत्समीपं यातुमाज्ञापयतु। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পিতৰ ইত্যুক্তৱান্, হে প্ৰভো, যদি ভৱানেৱ, তৰ্হি মাং ভৱৎসমীপং যাতুমাজ্ঞাপযতু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পিতর ইত্যুক্তৱান্, হে প্রভো, যদি ভৱানেৱ, তর্হি মাং ভৱৎসমীপং যাতুমাজ্ঞাপযতু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပိတရ ဣတျုက္တဝါန်, ဟေ ပြဘော, ယဒိ ဘဝါနေဝ, တရှိ မာံ ဘဝတ္သမီပံ ယာတုမာဇ္ဉာပယတု၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH pitara ityuktavAn, hE prabhO, yadi bhavAnEva, tarhi mAM bhavatsamIpaM yAtumAjnjApayatu| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પિતર ઇત્યુક્તવાન્, હે પ્રભો, યદિ ભવાનેવ, તર્હિ માં ભવત્સમીપં યાતુમાજ્ઞાપયતુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH pitara ityuktavAn, he prabho, yadi bhavAneva, tarhi mAM bhavatsamIpaM yAtumAjJApayatu| |
तदा पितरस्तं गदितवान्, पश्य, वयं सर्व्वं परित्यज्य भवतः पश्चाद्वर्त्तिनो ऽभवाम; वयं किं प्राप्स्यामः?
किन्तु स गाढं व्याहरद् यद्यपि त्वया सार्द्धं मम प्राणो याति तथापि कथमपि त्वां नापह्नोष्ये; सर्व्वेऽपीतरे तथैव बभाषिरे।
कश्चिदपि जनो योग्यत्वादधिकं स्वं न मन्यतां किन्तु ईश्वरो यस्मै प्रत्ययस्य यत्परिमाणम् अददात् स तदनुसारतो योग्यरूपं स्वं मनुताम्, ईश्वराद् अनुग्रहं प्राप्तः सन् युष्माकम् एकैकं जनम् इत्याज्ञापयामि।
किन्तु स निःसन्देहः सन् विश्वासेन याचतां यतः सन्दिग्धो मानवो वायुना चालितस्योत्प्लवमानस्य च समुद्रतरङ्गस्य सदृशो भवति।