ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 14:28 - सत्यवेदः। Sanskrit NT in Devanagari

ततः पितर इत्युक्तवान्, हे प्रभो, यदि भवानेव, तर्हि मां भवत्समीपं यातुमाज्ञापयतु।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ পিতৰ ইত্যুক্তৱান্, হে প্ৰভো, যদি ভৱানেৱ, তৰ্হি মাং ভৱৎসমীপং যাতুমাজ্ঞাপযতু|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ পিতর ইত্যুক্তৱান্, হে প্রভো, যদি ভৱানেৱ, তর্হি মাং ভৱৎসমীপং যাতুমাজ্ঞাপযতু|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး ပိတရ ဣတျုက္တဝါန်, ဟေ ပြဘော, ယဒိ ဘဝါနေဝ, တရှိ မာံ ဘဝတ္သမီပံ ယာတုမာဇ္ဉာပယတု၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH pitara ityuktavAn, hE prabhO, yadi bhavAnEva, tarhi mAM bhavatsamIpaM yAtumAjnjApayatu|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ પિતર ઇત્યુક્તવાન્, હે પ્રભો, યદિ ભવાનેવ, તર્હિ માં ભવત્સમીપં યાતુમાજ્ઞાપયતુ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH pitara ityuktavAn, he prabho, yadi bhavAneva, tarhi mAM bhavatsamIpaM yAtumAjJApayatu|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 14:28
11 अन्तरसन्दर्भाः  

तदैव यीशुस्तानवदत्, सुस्थिरा भवत, मा भैष्ट, एषोऽहम्।


ततः तेनादिष्टः पितरस्तरणितोऽवरुह्य यीशेारन्तिकं प्राप्तुं तोयोपरि वव्राज।


तदा पितरस्तं गदितवान्, पश्य, वयं सर्व्वं परित्यज्य भवतः पश्चाद्वर्त्तिनो ऽभवाम; वयं किं प्राप्स्यामः?


किन्तु स गाढं व्याहरद् यद्यपि त्वया सार्द्धं मम प्राणो याति तथापि कथमपि त्वां नापह्नोष्ये; सर्व्वेऽपीतरे तथैव बभाषिरे।


ततः शिमोन् पितरः प्रत्यवोचत् हे प्रभो कस्याभ्यर्णं गमिष्यामः?


कश्चिदपि जनो योग्यत्वादधिकं स्वं न मन्यतां किन्तु ईश्वरो यस्मै प्रत्ययस्य यत्परिमाणम् अददात् स तदनुसारतो योग्यरूपं स्वं मनुताम्, ईश्वराद् अनुग्रहं प्राप्तः सन् युष्माकम् एकैकं जनम् इत्याज्ञापयामि।


किन्तु स निःसन्देहः सन् विश्वासेन याचतां यतः सन्दिग्धो मानवो वायुना चालितस्योत्प्लवमानस्य च समुद्रतरङ्गस्य सदृशो भवति।