ततः पितर इत्युक्तवान्, हे प्रभो, यदि भवानेव, तर्हि मां भवत्समीपं यातुमाज्ञापयतु।
मत्ती 14:27 - सत्यवेदः। Sanskrit NT in Devanagari तदैव यीशुस्तानवदत्, सुस्थिरा भवत, मा भैष्ट, एषोऽहम्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদৈৱ যীশুস্তানৱদৎ, সুস্থিৰা ভৱত, মা ভৈষ্ট, এষোঽহম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদৈৱ যীশুস্তানৱদৎ, সুস্থিরা ভৱত, মা ভৈষ্ট, এষোঽহম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒဲဝ ယီၑုသ္တာနဝဒတ်, သုသ္ထိရာ ဘဝတ, မာ ဘဲၐ္ဋ, ဧၐော'ဟမ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadaiva yIzustAnavadat, susthirA bhavata, mA bhaiSTa, ESO'ham| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદૈવ યીશુસ્તાનવદત્, સુસ્થિરા ભવત, મા ભૈષ્ટ, એષોઽહમ્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadaiva yIzustAnavadat, susthirA bhavata, mA bhaiSTa, eSo'ham| |
ततः पितर इत्युक्तवान्, हे प्रभो, यदि भवानेव, तर्हि मां भवत्समीपं यातुमाज्ञापयतु।
यीशुस्ता अवादीत्, मा बिभीत, यूयं गत्वा मम भ्रातृन् गालीलं यातुं वदत, तत्र ते मां द्रक्ष्यन्ति।
ततः कतिपया जना एकं पक्षाघातिनं स्वट्टोपरि शाययित्वा तत्समीपम् आनयन्; ततो यीशुस्तेषां प्रतीतिं विज्ञाय तं पक्षाघातिनं जगाद, हे पुत्र, सुस्थिरो भव, तव कलुषस्य मर्षणं जातम्।
यतः सर्व्वे तं दृष्ट्वा व्याकुलिताः। अतएव यीशुस्तत्क्षणं तैः सहालप्य कथितवान्, सुस्थिरा भूत, अयमहं मा भैष्ट।
तदा स दूतस्तं बभाषे हे सिखरिय मा भैस्तव प्रार्थना ग्राह्या जाता तव भार्य्या इलीशेवा पुत्रं प्रसोष्यते तस्य नाम योेहन् इति करिष्यसि।
हे क्षुद्रमेषव्रज यूयं मा भैष्ट युष्मभ्यं राज्यं दातुं युष्माकं पितुः सम्मतिरस्ति।
तदा स दूत उवाच मा भैष्ट पश्यताद्य दायूदः पुरे युष्मन्निमित्तं त्राता प्रभुः ख्रीष्टोऽजनिष्ट,
यथा मया युष्माकं शान्ति र्जायते तदर्थम् एताः कथा युष्मभ्यम् अचकथं; अस्मिन् जगति युष्माकं क्लेशो घटिष्यते किन्त्वक्षोभा भवत यतो मया जगज्जितं।
रात्रो प्रभुस्तस्य समीपे तिष्ठन् कथितवान् हे पौल निर्भयो भव यथा यिरूशालम्नगरे मयि साक्ष्यं दत्तवान् तथा रोमानगरेपि त्वया दातव्यम्।