ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 14:21 - सत्यवेदः। Sanskrit NT in Devanagari

ते भोक्तारः स्त्रीर्बालकांश्च विहाय प्रायेण पञ्च सहस्राणि पुमांस आसन्।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তে ভোক্তাৰঃ স্ত্ৰীৰ্বালকাংশ্চ ৱিহায প্ৰাযেণ পঞ্চ সহস্ৰাণি পুমাংস আসন্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তে ভোক্তারঃ স্ত্রীর্বালকাংশ্চ ৱিহায প্রাযেণ পঞ্চ সহস্রাণি পুমাংস আসন্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တေ ဘောက္တာရး သ္တြီရ္ဗာလကာံၑ္စ ဝိဟာယ ပြာယေဏ ပဉ္စ သဟသြာဏိ ပုမာံသ အာသန်၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tE bhOktAraH strIrbAlakAMzca vihAya prAyENa panjca sahasrANi pumAMsa Asan|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તે ભોક્તારઃ સ્ત્રીર્બાલકાંશ્ચ વિહાય પ્રાયેણ પઞ્ચ સહસ્રાણિ પુમાંસ આસન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

te bhoktAraH strIrbAlakAMzca vihAya prAyeNa paJca sahasrANi pumAMsa Asan|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 14:21
8 अन्तरसन्दर्भाः  

ततः सर्व्वे भुक्त्वा परितृप्तवन्तः, ततस्तदवशिष्टभक्ष्यैः पूर्णान् द्वादशडलकान् गृहीतवन्तः।


तदनन्तरं यीशु र्लोकानां विसर्जनकाले शिष्यान् तरणिमारोढुं स्वाग्रे पारं यातुञ्च गाढमादिष्टवान्।


ते भोक्तारः प्रायः पञ्च सहस्राणि पुरुषा आसन्।


पश्चाद् यीशुरवदत् लोकानुपवेशयत तत्र बहुयवससत्त्वात् पञ्चसहस्त्रेभ्यो न्यूना अधिका वा पुरुषा भूम्याम् उपाविशन्।


तेषां मध्ये कस्यापि द्रव्यन्यूनता नाभवद् यतस्तेषां गृहभूम्याद्या याः सम्पत्तय आसन् ता विक्रीय


तथापि ये लोकास्तयोरुपदेशम् अशृण्वन् तेषां प्रायेण पञ्चसहस्राणि जना व्यश्वसन्।


ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।