अपरं युष्मानहं तथ्यं ब्रवीमि, मज्जयितु र्योहनः श्रेष्ठः कोपि नारीतो नाजायत; तथापि स्वर्गराज्यमध्ये सर्व्वेभ्यो यः क्षुद्रः स योहनः श्रेष्ठः।
मत्ती 14:2 - सत्यवेदः। Sanskrit NT in Devanagari एष मज्जयिता योहन्, प्रमितेभयस्तस्योत्थानात् तेनेत्थमद्भुतं कर्म्म प्रकाश्यते। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এষ মজ্জযিতা যোহন্, প্ৰমিতেভযস্তস্যোত্থানাৎ তেনেত্থমদ্ভুতং কৰ্ম্ম প্ৰকাশ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এষ মজ্জযিতা যোহন্, প্রমিতেভযস্তস্যোত্থানাৎ তেনেত্থমদ্ভুতং কর্ম্ম প্রকাশ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧၐ မဇ္ဇယိတာ ယောဟန်, ပြမိတေဘယသ္တသျောတ္ထာနာတ် တေနေတ္ထမဒ္ဘုတံ ကရ္မ္မ ပြကာၑျတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script ESa majjayitA yOhan, pramitEbhayastasyOtthAnAt tEnEtthamadbhutaM karmma prakAzyatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એષ મજ્જયિતા યોહન્, પ્રમિતેભયસ્તસ્યોત્થાનાત્ તેનેત્થમદ્ભુતં કર્મ્મ પ્રકાશ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script eSa majjayitA yohan, pramitebhayastasyotthAnAt tenetthamadbhutaM karmma prakAzyate| |
अपरं युष्मानहं तथ्यं ब्रवीमि, मज्जयितु र्योहनः श्रेष्ठः कोपि नारीतो नाजायत; तथापि स्वर्गराज्यमध्ये सर्व्वेभ्यो यः क्षुद्रः स योहनः श्रेष्ठः।
तदानीं ते कथितवन्तः, केचिद् वदन्ति त्वं मज्जयिता योहन्, केचिद्वदन्ति, त्वम् एलियः, केचिच्च वदन्ति, त्वं यिरिमियो वा कश्चिद् भविष्यद्वादीति।
इत्थं तस्य सुख्यातिश्चतुर्दिशो व्याप्ता तदा हेरोद् राजा तन्निशम्य कथितवान्, योहन् मज्जकः श्मशानाद् उत्थित अतोहेतोस्तेन सर्व्वा एता अद्भुतक्रियाः प्रकाशन्ते।
ते प्रत्यूचुः त्वां योहनं मज्जकं वदन्ति किन्तु केपि केपि एलियं वदन्ति; अपरे केपि केपि भविष्यद्वादिनाम् एको जन इति वदन्ति।
ततो बहवो लोकास्तत्समीपम् आगत्य व्याहरन् योहन् किमप्याश्चर्य्यं कर्म्म नाकरोत् किन्त्वस्मिन् मनुष्ये या यः कथा अकथयत् ताः सर्व्वाः सत्याः;