मत्ती 14:19 - सत्यवेदः। Sanskrit NT in Devanagari अनन्तरं स मनुजान् यवसोपर्य्युपवेष्टुम् आज्ञापयामास; अपर तत् पूपपञ्चकं मीनद्वयञ्च गृह्लन् स्वर्गं प्रति निरीक्ष्येश्वरीयगुणान् अनूद्य भंक्त्वा शिष्येभ्यो दत्तवान्, शिष्याश्च लोकेभ्यो ददुः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং স মনুজান্ যৱসোপৰ্য্যুপৱেষ্টুম্ আজ্ঞাপযামাস; অপৰ তৎ পূপপঞ্চকং মীনদ্ৱযঞ্চ গৃহ্লন্ স্ৱৰ্গং প্ৰতি নিৰীক্ষ্যেশ্ৱৰীযগুণান্ অনূদ্য ভংক্ত্ৱা শিষ্যেভ্যো দত্তৱান্, শিষ্যাশ্চ লোকেভ্যো দদুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং স মনুজান্ যৱসোপর্য্যুপৱেষ্টুম্ আজ্ঞাপযামাস; অপর তৎ পূপপঞ্চকং মীনদ্ৱযঞ্চ গৃহ্লন্ স্ৱর্গং প্রতি নিরীক্ষ্যেশ্ৱরীযগুণান্ অনূদ্য ভংক্ত্ৱা শিষ্যেভ্যো দত্তৱান্, শিষ্যাশ্চ লোকেভ্যো দদুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ သ မနုဇာန် ယဝသောပရျျုပဝေၐ္ဋုမ် အာဇ္ဉာပယာမာသ; အပရ တတ် ပူပပဉ္စကံ မီနဒွယဉ္စ ဂၖဟ္လန် သွရ္ဂံ ပြတိ နိရီက္ၐျေၑွရီယဂုဏာန် အနူဒျ ဘံက္တွာ ၑိၐျေဘျော ဒတ္တဝါန်, ၑိၐျာၑ္စ လောကေဘျော ဒဒုး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM sa manujAn yavasOparyyupavESTum AjnjApayAmAsa; apara tat pUpapanjcakaM mInadvayanjca gRhlan svargaM prati nirIkSyEzvarIyaguNAn anUdya bhaMktvA ziSyEbhyO dattavAn, ziSyAzca lOkEbhyO daduH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં સ મનુજાન્ યવસોપર્ય્યુપવેષ્ટુમ્ આજ્ઞાપયામાસ; અપર તત્ પૂપપઞ્ચકં મીનદ્વયઞ્ચ ગૃહ્લન્ સ્વર્ગં પ્રતિ નિરીક્ષ્યેશ્વરીયગુણાન્ અનૂદ્ય ભંક્ત્વા શિષ્યેભ્યો દત્તવાન્, શિષ્યાશ્ચ લોકેભ્યો દદુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM sa manujAn yavasoparyyupaveSTum AjJApayAmAsa; apara tat pUpapaJcakaM mInadvayaJca gRhlan svargaM prati nirIkSyezvarIyaguNAn anUdya bhaMktvA ziSyebhyo dattavAn, ziSyAzca lokebhyo daduH| |
अथ स तान् पञ्चपूपान् मत्स्यद्वयञ्च धृत्वा स्वर्गं पश्यन् ईश्वरगुणान् अन्वकीर्त्तयत् तान् पूपान् भंक्त्वा लोकेभ्यः परिवेषयितुं शिष्येभ्यो दत्तवान् द्वा मत्स्यौ च विभज्य सर्व्वेभ्यो दत्तवान्।
तदा स पानपात्रमादाय ईश्वरस्य गुणान् कीर्त्तयित्वा तेभ्यो दत्वावदत्, इदं गृह्लीत यूयं विभज्य पिवत।
ततः पूपं गृहीत्वा ईश्वरगुणान् कीर्त्तयित्वा भङ्क्ता तेभ्यो दत्वावदत्, युष्मदर्थं समर्पितं यन्मम वपुस्तदिदं, एतत् कर्म्म मम स्मरणार्थं कुरुध्वं।
पश्चाद्भोजनोपवेशकाले स पूपं गृहीत्वा ईश्वरगुणान् जगाद तञ्च भंक्त्वा ताभ्यां ददौ।
ततः स तान् पञ्च पूपान् मीनद्वयञ्च गृहीत्वा स्वर्गं विलोक्येश्वरगुणान् कीर्त्तयाञ्चक्रे भङ्क्ता च लोकेभ्यः परिवेषणार्थं शिष्येषु समर्पयाम्बभूव।
तदा मृतस्य श्मशानात् पाषाणोऽपसारिते यीशुरूर्द्व्वं पश्यन् अकथयत्, हे पित र्मम नेवेसनम् अशृणोः कारणादस्मात् त्वां धन्यं वदामि।
किन्तु ततः परं प्रभु र्यत्र ईश्वरस्य गुणान् अनुकीर्त्त्य लोकान् पूपान् अभोजयत् तत्स्थानस्य समीपस्थतिविरियाया अपरास्तरणय आगमन्।
इति व्याहृत्य पौलं पूपं गृहीत्वेश्वरं धन्यं भाषमाणस्तं भंक्त्वा भोक्तुम् आरब्धवान्।
यो जनः किञ्चन दिनं विशेषं मन्यते स प्रभुभक्त्या तन् मन्यते, यश्च जनः किमपि दिनं विशेषं न मन्यते सोऽपि प्रभुभक्त्या तन्न मन्यते; अपरञ्च यः सर्व्वाणि भक्ष्यद्रव्याणि भुङ्क्ते स प्रभुभक्तया तानि भुङ्क्ते यतः स ईश्वरं धन्यं वक्ति, यश्च न भुङ्क्ते सोऽपि प्रभुभक्त्यैव न भुञ्जान ईश्वरं धन्यं ब्रूते।
यद् धन्यवादपात्रम् अस्माभि र्धन्यं गद्यते तत् किं ख्रीष्टस्य शोणितस्य सहभागित्वं नहि? यश्च पूपोऽस्माभि र्भज्यते स किं ख्रीष्टस्य वपुषः सहभागित्वं नहि?
तस्माद् भोजनं पानम् अन्यद्वा कर्म्म कुर्व्वद्भि र्युष्माभिः सर्व्वमेवेश्वरस्य महिम्नः प्रकाशार्थं क्रियतां।
परकरसमर्पणक्षपायां प्रभु र्यीशुः पूपमादायेश्वरं धन्यं व्याहृत्य तं भङ्क्त्वा भाषितवान् युष्माभिरेतद् गृह्यतां भुज्यताञ्च तद् युष्मत्कृते भग्नं मम शरीरं; मम स्मरणार्थं युष्माभिरेतत् क्रियतां।
वाचा कर्म्मणा वा यद् यत् कुरुत तत् सर्व्वं प्रभो र्यीशो र्नाम्ना कुरुत तेन पितरम् ईश्वरं धन्यं वदत च।