अनन्तरं यीशुरिति निशभ्य नावा निर्जनस्थानम् एकाकी गतवान्, पश्चात् मानवास्तत् श्रुत्वा नानानगरेभ्य आगत्य पदैस्तत्पश्चाद् ईयुः।
मत्ती 14:15 - सत्यवेदः। Sanskrit NT in Devanagari ततः परं सन्ध्यायां शिष्यास्तदन्तिकमागत्य कथयाञ्चक्रुः, इदं निर्जनस्थानं वेलाप्यवसन्ना; तस्मात् मनुजान् स्वस्वग्रामं गन्तुं स्वार्थं भक्ष्याणि क्रेतुञ्च भवान् तान् विसृजतु। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং সন্ধ্যাযাং শিষ্যাস্তদন্তিকমাগত্য কথযাঞ্চক্ৰুঃ, ইদং নিৰ্জনস্থানং ৱেলাপ্যৱসন্না; তস্মাৎ মনুজান্ স্ৱস্ৱগ্ৰামং গন্তুং স্ৱাৰ্থং ভক্ষ্যাণি ক্ৰেতুঞ্চ ভৱান্ তান্ ৱিসৃজতু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং সন্ধ্যাযাং শিষ্যাস্তদন্তিকমাগত্য কথযাঞ্চক্রুঃ, ইদং নির্জনস্থানং ৱেলাপ্যৱসন্না; তস্মাৎ মনুজান্ স্ৱস্ৱগ্রামং গন্তুং স্ৱার্থং ভক্ষ্যাণি ক্রেতুঞ্চ ভৱান্ তান্ ৱিসৃজতু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ သန္ဓျာယာံ ၑိၐျာသ္တဒန္တိကမာဂတျ ကထယာဉ္စကြုး, ဣဒံ နိရ္ဇနသ္ထာနံ ဝေလာပျဝသန္နာ; တသ္မာတ် မနုဇာန် သွသွဂြာမံ ဂန္တုံ သွာရ္ထံ ဘက္ၐျာဏိ ကြေတုဉ္စ ဘဝါန် တာန် ဝိသၖဇတု၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM sandhyAyAM ziSyAstadantikamAgatya kathayAnjcakruH, idaM nirjanasthAnaM vElApyavasannA; tasmAt manujAn svasvagrAmaM gantuM svArthaM bhakSyANi krEtunjca bhavAn tAn visRjatu| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં સન્ધ્યાયાં શિષ્યાસ્તદન્તિકમાગત્ય કથયાઞ્ચક્રુઃ, ઇદં નિર્જનસ્થાનં વેલાપ્યવસન્ના; તસ્માત્ મનુજાન્ સ્વસ્વગ્રામં ગન્તું સ્વાર્થં ભક્ષ્યાણિ ક્રેતુઞ્ચ ભવાન્ તાન્ વિસૃજતુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM sandhyAyAM ziSyAstadantikamAgatya kathayAJcakruH, idaM nirjanasthAnaM velApyavasannA; tasmAt manujAn svasvagrAmaM gantuM svArthaM bhakSyANi kretuJca bhavAn tAn visRjatu| |
अनन्तरं यीशुरिति निशभ्य नावा निर्जनस्थानम् एकाकी गतवान्, पश्चात् मानवास्तत् श्रुत्वा नानानगरेभ्य आगत्य पदैस्तत्पश्चाद् ईयुः।
तदानीं यीशु र्बहिरागत्य महान्तं जननिवहं निरीक्ष्य तेषु कारुणिकः मन् तेषां पीडितजनान् निरामयान् चकार।
किन्तु यीशुस्तां किमपि नोक्तवान्, ततः शिष्या आगत्य तं निवेदयामासुः, एषा योषिद् अस्माकं पश्चाद् उच्चैराहूयागच्छति, एनां विसृजतु।
तेषां मध्येऽनेके दूराद् आगताः, अभुक्तेषु तेषु मया स्वगृहमभिप्रहितेषु ते पथि क्लमिष्यन्ति।
अपरञ्च दिवावसन्ने सति द्वादशशिष्या यीशोरन्तिकम् एत्य कथयामासुः, वयमत्र प्रान्तरस्थाने तिष्ठामः, ततो नगराणि ग्रामाणि गत्वा वासस्थानानि प्राप्य भक्ष्यद्रव्याणि क्रेतुं जननिवहं भवान् विसृजतु।