अपरं कण्टकानां मध्ये बीजान्युप्तानि तदर्थ एषः; केनचित् कथायां श्रुतायां सांसारिकचिन्ताभि र्भ्रान्तिभिश्च सा ग्रस्यते, तेन सा मा विफला भवति।
मत्ती 13:7 - सत्यवेदः। Sanskrit NT in Devanagari अपरं कतिपयबीजेषु कण्टकानां मध्ये पतितेषु कण्टकान्येधित्वा तानि जग्रसुः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং কতিপযবীজেষু কণ্টকানাং মধ্যে পতিতেষু কণ্টকান্যেধিৎৱা তানি জগ্ৰসুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং কতিপযবীজেষু কণ্টকানাং মধ্যে পতিতেষু কণ্টকান্যেধিৎৱা তানি জগ্রসুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ ကတိပယဗီဇေၐု ကဏ္ဋကာနာံ မဓျေ ပတိတေၐု ကဏ္ဋကာနျေဓိတွာ တာနိ ဇဂြသုး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM katipayabIjESu kaNTakAnAM madhyE patitESu kaNTakAnyEdhitvA tAni jagrasuH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં કતિપયબીજેષુ કણ્ટકાનાં મધ્યે પતિતેષુ કણ્ટકાન્યેધિત્વા તાનિ જગ્રસુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM katipayabIjeSu kaNTakAnAM madhye patiteSu kaNTakAnyedhitvA tAni jagrasuH| |
अपरं कण्टकानां मध्ये बीजान्युप्तानि तदर्थ एषः; केनचित् कथायां श्रुतायां सांसारिकचिन्ताभि र्भ्रान्तिभिश्च सा ग्रस्यते, तेन सा मा विफला भवति।
अपरञ्च कतिपयबीजानि उर्व्वरायां पतितानि; तेषां मध्ये कानिचित् शतगुणानि कानिचित् षष्टिगुणानि कानिचित् त्रिंशगुंणानि फलानि फलितवन्ति।
कियन्ति बीजानि कण्टकिवनमध्ये पतितानि ततः कण्टकानि संवृद्व्य तानि जग्रसुस्तानि न च फलितानि।