किन्तु तस्य मनसि मूलाप्रविष्टत्वात् स किञ्चित्कालमात्रं स्थिरस्तिष्ठति; पश्चात तत्कथाकारणात् कोपि क्लेस्ताडना वा चेत् जायते, तर्हि स तत्क्षणाद् विघ्नमेति।
मत्ती 13:6 - सत्यवेदः। Sanskrit NT in Devanagari किन्तु रवावुदिते दग्धानि तेषां मूलाप्रविष्टत्वात् शुष्कतां गतानि च। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু ৰৱাৱুদিতে দগ্ধানি তেষাং মূলাপ্ৰৱিষ্টৎৱাৎ শুষ্কতাং গতানি চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু রৱাৱুদিতে দগ্ধানি তেষাং মূলাপ্রৱিষ্টৎৱাৎ শুষ্কতাং গতানি চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ရဝါဝုဒိတေ ဒဂ္ဓာနိ တေၐာံ မူလာပြဝိၐ္ဋတွာတ် ၑုၐ္ကတာံ ဂတာနိ စ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu ravAvuditE dagdhAni tESAM mUlApraviSTatvAt zuSkatAM gatAni ca| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ રવાવુદિતે દગ્ધાનિ તેષાં મૂલાપ્રવિષ્ટત્વાત્ શુષ્કતાં ગતાનિ ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu ravAvudite dagdhAni teSAM mUlApraviSTatvAt zuSkatAM gatAni ca| |
किन्तु तस्य मनसि मूलाप्रविष्टत्वात् स किञ्चित्कालमात्रं स्थिरस्तिष्ठति; पश्चात तत्कथाकारणात् कोपि क्लेस्ताडना वा चेत् जायते, तर्हि स तत्क्षणाद् विघ्नमेति।
अपरं कतिपयबीजेषु स्तोकमृद्युक्तपाषाणे पतितेषु मृदल्पत्वात् तत्क्षणात् तान्यङ्कुरितानि,
ये कथं श्रुत्वा सानन्दं गृह्लन्ति किन्त्वबद्धमूलत्वात् स्वल्पकालमात्रं प्रतीत्य परीक्षाकाले भ्रश्यन्ति तएव पाषाणभूमिस्वरूपाः।
ख्रीष्टस्तु विश्वासेन युष्माकं हृदयेषु निवसतु। प्रेमणि युष्माकं बद्धमूलत्वं सुस्थिरत्वञ्च भवतु।
किन्त्वेतदर्थं युष्माभि र्बद्धमूलैः सुस्थिरैश्च भवितव्यम्, आकाशमण्डलस्याधःस्थितानां सर्व्वलोकानां मध्ये च घुष्यमाणो यः सुसंवादो युष्माभिरश्रावि तज्जातायां प्रत्याशायां युष्माभिरचलै र्भवितव्यं।
तस्मिन् बद्धमूलाः स्थापिताश्च भवत या च शिक्षा युष्माभि र्लब्धा तदनुसाराद् विश्वासे सुस्थिराः सन्तस्तेनैव नित्यं धन्यवादं कुरुत।
तेषां क्षुधा पिपासा वा पुन र्न भविष्यति रौद्रं कोप्युत्तापो वा तेषु न निपतिष्यति,