ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 13:57 - सत्यवेदः। Sanskrit NT in Devanagari

ततो यीशुना निगदितं स्वदेशीयजनानां मध्यं विना भविष्यद्वादी कुत्राप्यन्यत्र नासम्मान्यो भवती।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততো যীশুনা নিগদিতং স্ৱদেশীযজনানাং মধ্যং ৱিনা ভৱিষ্যদ্ৱাদী কুত্ৰাপ্যন্যত্ৰ নাসম্মান্যো ভৱতী|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততো যীশুনা নিগদিতং স্ৱদেশীযজনানাং মধ্যং ৱিনা ভৱিষ্যদ্ৱাদী কুত্রাপ্যন্যত্র নাসম্মান্যো ভৱতী|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတော ယီၑုနာ နိဂဒိတံ သွဒေၑီယဇနာနာံ မဓျံ ဝိနာ ဘဝိၐျဒွါဒီ ကုတြာပျနျတြ နာသမ္မာနျော ဘဝတီ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatO yIzunA nigaditaM svadEzIyajanAnAM madhyaM vinA bhaviSyadvAdI kutrApyanyatra nAsammAnyO bhavatI|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતો યીશુના નિગદિતં સ્વદેશીયજનાનાં મધ્યં વિના ભવિષ્યદ્વાદી કુત્રાપ્યન્યત્ર નાસમ્માન્યો ભવતી|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tato yIzunA nigaditaM svadezIyajanAnAM madhyaM vinA bhaviSyadvAdI kutrApyanyatra nAsammAnyo bhavatI|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 13:57
19 अन्तरसन्दर्भाः  

यस्याहं न विघ्नीभवामि, सएव धन्यः।


तेषामविश्वासहेतोः स तत्र स्थाने बह्वाश्चर्य्यकर्म्माणि न कृतवान्।


अनन्तरं स तत्स्थानात् प्रस्थाय स्वप्रदेशमागतः शिष्याश्च तत्पश्चाद् गताः।


इत्थं तस्य सुख्यातिश्चतुर्दिशो व्याप्ता तदा हेरोद् राजा तन्निशम्य कथितवान्, योहन् मज्जकः श्मशानाद् उत्थित अतोहेतोस्तेन सर्व्वा एता अद्भुतक्रियाः प्रकाशन्ते।


किमयं मरियमः पुत्रस्तज्ञा नो? किमयं याकूब्-योसि-यिहुदा-शिमोनां भ्राता नो? अस्य भगिन्यः किमिहास्माभिः सह नो? इत्थं ते तदर्थे प्रत्यूहं गताः।


तदा यीशुस्तेभ्योऽकथयत् स्वदेशं स्वकुटुम्बान् स्वपरिजनांश्च विना कुत्रापि भविष्यद्वादी असत्कृतो न भवति।


पुनः सोवादीद् युष्मानहं यथार्थं वदामि, कोपि भविष्यद्वादी स्वदेशे सत्कारं न प्राप्नोति।


एतानि यानि पश्यथः शृणुथश्च तानि योहनं ज्ञापयतम्।


तथापि दिवसद्वयात् परं स तस्मात् स्थानाद् गालीलं गतवान्।


यूषफः पुत्रो यीशु र्यस्य मातापितरौ वयं जानीम एष किं सएव न? तर्हि स्वर्गाद् अवारोहम् इति वाक्यं कथं वक्त्ति?


किन्तु यीशुः शिष्याणाम् इत्थं विवादं स्वचित्ते विज्ञाय कथितवान् इदं वाक्यं किं युष्माकं विघ्नं जनयति?