मग्दलीनी मरियम् याकूब्योश्यो र्माता या मरियम् सिबदियपुत्रयो र्माता च योषित एता दूरे तिष्ठन्त्यो ददृशुः।
मत्ती 13:55 - सत्यवेदः। Sanskrit NT in Devanagari किमयं सूत्रधारस्य पुत्रो नहि? एतस्य मातु र्नाम च किं मरियम् नहि? याकुब्-यूषफ्-शिमोन्-यिहूदाश्च किमेतस्य भ्रातरो नहि? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিমযং সূত্ৰধাৰস্য পুত্ৰো নহি? এতস্য মাতু ৰ্নাম চ কিং মৰিযম্ নহি? যাকুব্-যূষফ্-শিমোন্-যিহূদাশ্চ কিমেতস্য ভ্ৰাতৰো নহি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিমযং সূত্রধারস্য পুত্রো নহি? এতস্য মাতু র্নাম চ কিং মরিযম্ নহি? যাকুব্-যূষফ্-শিমোন্-যিহূদাশ্চ কিমেতস্য ভ্রাতরো নহি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိမယံ သူတြဓာရသျ ပုတြော နဟိ? ဧတသျ မာတု ရ္နာမ စ ကိံ မရိယမ် နဟိ? ယာကုဗ်-ယူၐဖ်-ၑိမောန်-ယိဟူဒါၑ္စ ကိမေတသျ ဘြာတရော နဟိ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script kimayaM sUtradhArasya putrO nahi? Etasya mAtu rnAma ca kiM mariyam nahi? yAkub-yUSaph-zimOn-yihUdAzca kimEtasya bhrAtarO nahi? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિમયં સૂત્રધારસ્ય પુત્રો નહિ? એતસ્ય માતુ ર્નામ ચ કિં મરિયમ્ નહિ? યાકુબ્-યૂષફ્-શિમોન્-યિહૂદાશ્ચ કિમેતસ્ય ભ્રાતરો નહિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kimayaM sUtradhArasya putro nahi? etasya mAtu rnAma ca kiM mariyam nahi? yAkub-yUSaph-zimon-yihUdAzca kimetasya bhrAtaro nahi? |
मग्दलीनी मरियम् याकूब्योश्यो र्माता या मरियम् सिबदियपुत्रयो र्माता च योषित एता दूरे तिष्ठन्त्यो ददृशुः।
किमयं मरियमः पुत्रस्तज्ञा नो? किमयं याकूब्-योसि-यिहुदा-शिमोनां भ्राता नो? अस्य भगिन्यः किमिहास्माभिः सह नो? इत्थं ते तदर्थे प्रत्यूहं गताः।
दायूदो वंशीयाय यूषफ्नाम्ने पुरुषाय या मरियम्नामकुमारी वाग्दत्तासीत् तस्याः समीपं जिब्रायेल् दूत ईश्वरेण प्रहितः।
मग्दलीनीमरियम्, योहना, याकूबो माता मरियम् तदन्याः सङ्गिन्यो योषितश्च प्रेरितेभ्य एताः सर्व्वा वार्त्ताः कथयामासुः
ततः सर्व्वे तस्मिन् अन्वरज्यन्त, किञ्च तस्य मुखान्निर्गताभिरनुग्रहस्य कथाभिश्चमत्कृत्य कथयामासुः किमयं यूषफः पुत्रो न?
किन्तु जनतासम्बाधात् तत्सन्निधिं प्राप्तुं न शेकुः। तत्पश्चात् तव माता भ्रातरश्च त्वां साक्षात् चिकीर्षन्तो बहिस्तिष्ठनतीति वार्त्तायां तस्मै कथितायां
तदानीं यीशो र्माता मातु र्भगिनी च या क्लियपा भार्य्या मरियम् मग्दलीनी मरियम् च एतास्तस्य क्रुशस्य सन्निधौ समतिष्ठन्।
यूषफः पुत्रो यीशु र्यस्य मातापितरौ वयं जानीम एष किं सएव न? तर्हि स्वर्गाद् अवारोहम् इति वाक्यं कथं वक्त्ति?
यीशुख्रीष्टस्य दासो याकूबो भ्राता यिहूदास्तातेनेश्वरेण पवित्रीकृतान् यीशुख्रीष्टेन रक्षितांश्चाहूतान् लोकान् प्रति पत्रं लिखति।