अतः श्स्यकर्त्तनकालं यावद् उभयान्यपि सह वर्द्धन्तां, पश्चात् कर्त्तनकाले कर्त्तकान् वक्ष्यामि, यूयमादौ वन्ययवसानि संगृह्य दाहयितुं वीटिका बद्व्वा स्थापयत; किन्तु सर्व्वे गोधूमा युष्माभि र्भाण्डागारं नीत्वा स्थाप्यन्ताम्।
मत्ती 13:48 - सत्यवेदः। Sanskrit NT in Devanagari तस्मिन् आनाये पूर्णे जना यथा रोधस्युत्तोल्य समुपविश्य प्रशस्तमीनान् संग्रह्य भाजनेषु निदधते, कुत्सितान् निक्षिपन्ति; अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মিন্ আনাযে পূৰ্ণে জনা যথা ৰোধস্যুত্তোল্য সমুপৱিশ্য প্ৰশস্তমীনান্ সংগ্ৰহ্য ভাজনেষু নিদধতে, কুৎসিতান্ নিক্ষিপন্তি; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মিন্ আনাযে পূর্ণে জনা যথা রোধস্যুত্তোল্য সমুপৱিশ্য প্রশস্তমীনান্ সংগ্রহ্য ভাজনেষু নিদধতে, কুৎসিতান্ নিক্ষিপন্তি; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မိန် အာနာယေ ပူရ္ဏေ ဇနာ ယထာ ရောဓသျုတ္တောလျ သမုပဝိၑျ ပြၑသ္တမီနာန် သံဂြဟျ ဘာဇနေၐု နိဒဓတေ, ကုတ္သိတာန် နိက္ၐိပန္တိ; satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmin AnAyE pUrNE janA yathA rOdhasyuttOlya samupavizya prazastamInAn saMgrahya bhAjanESu nidadhatE, kutsitAn nikSipanti; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્મિન્ આનાયે પૂર્ણે જના યથા રોધસ્યુત્તોલ્ય સમુપવિશ્ય પ્રશસ્તમીનાન્ સંગ્રહ્ય ભાજનેષુ નિદધતે, કુત્સિતાન્ નિક્ષિપન્તિ; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmin AnAye pUrNe janA yathA rodhasyuttolya samupavizya prazastamInAn saMgrahya bhAjaneSu nidadhate, kutsitAn nikSipanti; |
अतः श्स्यकर्त्तनकालं यावद् उभयान्यपि सह वर्द्धन्तां, पश्चात् कर्त्तनकाले कर्त्तकान् वक्ष्यामि, यूयमादौ वन्ययवसानि संगृह्य दाहयितुं वीटिका बद्व्वा स्थापयत; किन्तु सर्व्वे गोधूमा युष्माभि र्भाण्डागारं नीत्वा स्थाप्यन्ताम्।
तथैव जगतः शेषे भविष्यति, फलतः स्वर्गीयदूता आगत्य पुण्यवज्जनानां मध्यात् पापिनः पृथक् कृत्वा वह्निकुण्डे निक्षेप्स्यन्ति,
तस्य कारे सूर्प आस्ते, स स्वीयशस्यानि सम्यक् प्रस्फोट्य निजान् सकलगोधूमान् संगृह्य भाण्डागारे स्थापयिष्यति, किंन्तु सर्व्वाणि वुषाण्यनिर्व्वाणवह्निना दाहयिष्यति।
ततः परं यीशु र्गालीलो जलधेस्तटेन गच्छन् गच्छन् आन्द्रियस्तस्य भ्राता शिमोन् अर्थतो यं पितरं वदन्ति एतावुभौ जलघौ जालं क्षिपन्तौ ददर्श, यतस्तौ मीनधारिणावास्ताम्।