ततो यीशुः कथितवान्, हे यूनसः पुत्र शिमोन् त्वं धन्यः; यतः कोपि अनुजस्त्वय्येतज्ज्ञानं नोदपादयत्, किन्तु मम स्वर्गस्यः पितोदपादयत्।
मत्ती 13:16 - सत्यवेदः। Sanskrit NT in Devanagari किन्तु युष्माकं नयनानि धन्यानि, यस्मात् तानि वीक्षन्ते; धन्याश्च युष्माकं शब्दग्रहाः, यस्मात् तैराकर्ण्यते। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু যুষ্মাকং নযনানি ধন্যানি, যস্মাৎ তানি ৱীক্ষন্তে; ধন্যাশ্চ যুষ্মাকং শব্দগ্ৰহাঃ, যস্মাৎ তৈৰাকৰ্ণ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু যুষ্মাকং নযনানি ধন্যানি, যস্মাৎ তানি ৱীক্ষন্তে; ধন্যাশ্চ যুষ্মাকং শব্দগ্রহাঃ, যস্মাৎ তৈরাকর্ণ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ယုၐ္မာကံ နယနာနိ ဓနျာနိ, ယသ္မာတ် တာနိ ဝီက္ၐန္တေ; ဓနျာၑ္စ ယုၐ္မာကံ ၑဗ္ဒဂြဟား, ယသ္မာတ် တဲရာကရ္ဏျတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu yuSmAkaM nayanAni dhanyAni, yasmAt tAni vIkSantE; dhanyAzca yuSmAkaM zabdagrahAH, yasmAt tairAkarNyatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ યુષ્માકં નયનાનિ ધન્યાનિ, યસ્માત્ તાનિ વીક્ષન્તે; ધન્યાશ્ચ યુષ્માકં શબ્દગ્રહાઃ, યસ્માત્ તૈરાકર્ણ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu yuSmAkaM nayanAni dhanyAni, yasmAt tAni vIkSante; dhanyAzca yuSmAkaM zabdagrahAH, yasmAt tairAkarNyate| |
ततो यीशुः कथितवान्, हे यूनसः पुत्र शिमोन् त्वं धन्यः; यतः कोपि अनुजस्त्वय्येतज्ज्ञानं नोदपादयत्, किन्तु मम स्वर्गस्यः पितोदपादयत्।
यीशुरकथयत्, हे थोमा मां निरीक्ष्य विश्वसिषि ये न दृष्ट्वा विश्वसन्ति तएव धन्याः।
यथा ते मयि विश्वस्य पवित्रीकृतानां मध्ये भागं प्राप्नुवन्ति तदभिप्रायेण तेषां ज्ञानचक्षूंषि प्रसन्नानि कर्त्तुं तथान्धकाराद् दीप्तिं प्रति शैतानाधिकाराच्च ईश्वरं प्रति मतीः परावर्त्तयितुं तेषां समीपं त्वां प्रेष्यामि।
य ईश्वरो मध्येतिमिरं प्रभां दीपनायादिशत् स यीशुख्रीष्टस्यास्य ईश्वरीयतेजसो ज्ञानप्रभाया उदयार्थम् अस्माकम् अन्तःकरणेषु दीपितवान्।