ततो यीशुः प्रत्यवादीत्, यूयं धर्म्मपुस्तकम् ईश्वरीयां शक्तिञ्च न विज्ञाय भ्रान्तिमन्तः।
मत्ती 12:7 - सत्यवेदः। Sanskrit NT in Devanagari किन्तु दयायां मे यथा प्रीति र्न तथा यज्ञकर्म्मणि। एतद्वचनस्यार्थं यदि युयम् अज्ञासिष्ट तर्हि निर्दोषान् दोषिणो नाकार्ष्ट। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু দযাযাং মে যথা প্ৰীতি ৰ্ন তথা যজ্ঞকৰ্ম্মণি| এতদ্ৱচনস্যাৰ্থং যদি যুযম্ অজ্ঞাসিষ্ট তৰ্হি নিৰ্দোষান্ দোষিণো নাকাৰ্ষ্ট| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু দযাযাং মে যথা প্রীতি র্ন তথা যজ্ঞকর্ম্মণি| এতদ্ৱচনস্যার্থং যদি যুযম্ অজ্ঞাসিষ্ট তর্হি নির্দোষান্ দোষিণো নাকার্ষ্ট| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ဒယာယာံ မေ ယထာ ပြီတိ ရ္န တထာ ယဇ္ဉကရ္မ္မဏိ၊ ဧတဒွစနသျာရ္ထံ ယဒိ ယုယမ် အဇ္ဉာသိၐ္ဋ တရှိ နိရ္ဒောၐာန် ဒေါၐိဏော နာကာရ္ၐ္ဋ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu dayAyAM mE yathA prIti rna tathA yajnjakarmmaNi| EtadvacanasyArthaM yadi yuyam ajnjAsiSTa tarhi nirdOSAn dOSiNO nAkArSTa| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ દયાયાં મે યથા પ્રીતિ ર્ન તથા યજ્ઞકર્મ્મણિ| એતદ્વચનસ્યાર્થં યદિ યુયમ્ અજ્ઞાસિષ્ટ તર્હિ નિર્દોષાન્ દોષિણો નાકાર્ષ્ટ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu dayAyAM me yathA prIti rna tathA yajJakarmmaNi| etadvacanasyArthaM yadi yuyam ajJAsiSTa tarhi nirdoSAn doSiNo nAkArSTa| |
ततो यीशुः प्रत्यवादीत्, यूयं धर्म्मपुस्तकम् ईश्वरीयां शक्तिञ्च न विज्ञाय भ्रान्तिमन्तः।
अतो यूयं यात्वा वचनस्यास्यार्थं शिक्षध्वम्, दयायां मे यथा प्रीति र्न तथा यज्ञकर्म्मणि।यतोऽहं धार्म्मिकान् आह्वातुं नागतोऽस्मि किन्तु मनः परिवर्त्तयितुं पापिन आह्वातुम् आगतोऽस्मि।
अपरं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैः सर्व्वशक्तिभिश्च ईश्वरे प्रेमकरणं तथा स्वमीपवासिनि स्ववत् प्रेमकरणञ्च सर्व्वेभ्यो होमबलिदानादिभ्यः श्रष्ठं भवति।
यिरूशालम्निवासिनस्तेषाम् अधिपतयश्च तस्य यीशोः परिचयं न प्राप्य प्रतिविश्रामवारं पठ्यमानानां भविष्यद्वादिकथानाम् अभिप्रायम् अबुद्ध्वा च तस्य वधेन ताः कथाः सफला अकुर्व्वन्।
अपरञ्च युष्माभि र्धार्म्मिकस्य दण्डाज्ञा हत्या चाकारि तथापि स युष्मान् न प्रतिरुद्धवान्।