युष्मानहं तथ्यं वच्मि विचारदिने तत्पुरस्य दशातः सिदोममोरापुरयोर्दशा सह्यतरा भविष्यति।
मत्ती 12:36 - सत्यवेदः। Sanskrit NT in Devanagari किन्त्वहं युष्मान् वदामि, मनुजा यावन्त्यालस्यवचांसि वदन्ति, विचारदिने तदुत्तरमवश्यं दातव्यं, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্ত্ৱহং যুষ্মান্ ৱদামি, মনুজা যাৱন্ত্যালস্যৱচাংসি ৱদন্তি, ৱিচাৰদিনে তদুত্তৰমৱশ্যং দাতৱ্যং, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্ত্ৱহং যুষ্মান্ ৱদামি, মনুজা যাৱন্ত্যালস্যৱচাংসি ৱদন্তি, ৱিচারদিনে তদুত্তরমৱশ্যং দাতৱ্যং, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တွဟံ ယုၐ္မာန် ဝဒါမိ, မနုဇာ ယာဝန္တျာလသျဝစာံသိ ဝဒန္တိ, ဝိစာရဒိနေ တဒုတ္တရမဝၑျံ ဒါတဝျံ, satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintvahaM yuSmAn vadAmi, manujA yAvantyAlasyavacAMsi vadanti, vicAradinE taduttaramavazyaM dAtavyaM, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્ત્વહં યુષ્માન્ વદામિ, મનુજા યાવન્ત્યાલસ્યવચાંસિ વદન્તિ, વિચારદિને તદુત્તરમવશ્યં દાતવ્યં, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintvahaM yuSmAn vadAmi, manujA yAvantyAlasyavacAMsi vadanti, vicAradine taduttaramavazyaM dAtavyaM, |
युष्मानहं तथ्यं वच्मि विचारदिने तत्पुरस्य दशातः सिदोममोरापुरयोर्दशा सह्यतरा भविष्यति।
तस्मादहं युष्मान् वदामि, विचारदिने युष्माकं दशातः सोरसीदोनो र्दशा सह्यतरा भविष्यति।
यस्मिन् दिने मया प्रकाशितस्य सुसंवादस्यानुसाराद् ईश्वरो यीशुख्रीष्टेन मानुषाणाम् अन्तःकरणानां गूढाभिप्रायान् धृत्वा विचारयिष्यति तस्मिन् विचारदिने तत् प्रकाशिष्यते।
रसनापि भवेद् वह्निरधर्म्मरूपपिष्टपे। अस्मदङ्गेषु रसना तादृशं सन्तिष्ठति सा कृत्स्नं देहं कलङ्कयति सृष्टिरथस्य चक्रं प्रज्वलयति नरकानलेन ज्वलति च।
अपरं क्षुद्रा महान्तश्च सर्व्वे मृता मया दृष्टाः, ते सिंहासनस्यान्तिके ऽतिष्ठन् ग्रन्थाश्च व्यस्तीर्य्यन्त जीवनपुस्तकाख्यम् अपरम् एकं पुस्तकमपि विस्तीर्णं। तत्र ग्रन्थेषु यद्यत् लिखितं तस्मात् मृतानाम् एकैकस्य स्वक्रियानुयायी विचारः कृतः।