ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 12:35 - सत्यवेदः। Sanskrit NT in Devanagari

तेन साधुर्मानवोऽन्तःकरणरूपात् साधुभाण्डागारात् साधु द्रव्यं निर्गमयति, असाधुर्मानुषस्त्वसाधुभाण्डागाराद् असाधुवस्तूनि निर्गमयति।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তেন সাধুৰ্মানৱোঽন্তঃকৰণৰূপাৎ সাধুভাণ্ডাগাৰাৎ সাধু দ্ৰৱ্যং নিৰ্গমযতি, অসাধুৰ্মানুষস্ত্ৱসাধুভাণ্ডাগাৰাদ্ অসাধুৱস্তূনি নিৰ্গমযতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তেন সাধুর্মানৱোঽন্তঃকরণরূপাৎ সাধুভাণ্ডাগারাৎ সাধু দ্রৱ্যং নির্গমযতি, অসাধুর্মানুষস্ত্ৱসাধুভাণ্ডাগারাদ্ অসাধুৱস্তূনি নির্গমযতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တေန သာဓုရ္မာနဝေါ'န္တးကရဏရူပါတ် သာဓုဘာဏ္ဍာဂါရာတ် သာဓု ဒြဝျံ နိရ္ဂမယတိ, အသာဓုရ္မာနုၐသ္တွသာဓုဘာဏ္ဍာဂါရာဒ် အသာဓုဝသ္တူနိ နိရ္ဂမယတိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tEna sAdhurmAnavO'ntaHkaraNarUpAt sAdhubhANPAgArAt sAdhu dravyaM nirgamayati, asAdhurmAnuSastvasAdhubhANPAgArAd asAdhuvastUni nirgamayati|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તેન સાધુર્માનવોઽન્તઃકરણરૂપાત્ સાધુભાણ્ડાગારાત્ સાધુ દ્રવ્યં નિર્ગમયતિ, અસાધુર્માનુષસ્ત્વસાધુભાણ્ડાગારાદ્ અસાધુવસ્તૂનિ નિર્ગમયતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tena sAdhurmAnavo'ntaHkaraNarUpAt sAdhubhANDAgArAt sAdhu dravyaM nirgamayati, asAdhurmAnuSastvasAdhubhANDAgArAd asAdhuvastUni nirgamayati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 12:35
17 अन्तरसन्दर्भाः  

रे भुजगवंशा यूयमसाधवः सन्तः कथं साधु वाक्यं वक्तुं शक्ष्यथ? यस्माद् अन्तःकरणस्य पूर्णभावानुसाराद् वदनाद् वचो निर्गच्छति।


तदानीं स कथितवान्, निजभाण्डागारात् नवीनपुरातनानि वस्तूनि निर्गमयति यो गृहस्थः स इव स्वर्गराज्यमधि शिक्षिताः स्वर्व उपदेष्टारः।


तद्वद् उत्तम एव पादप उत्तमफलानि जनयति, अधमपादपएवाधमफलानि जनयति।


तद्वत् साधुलोकोऽन्तःकरणरूपात् सुभाण्डागाराद् उत्तमानि द्रव्याणि बहिः करोति, दुष्टो लोकश्चान्तःकरणरूपात् कुभाण्डागारात् कुत्सितानि द्रव्याणि निर्गमयति यतोऽन्तःकरणानां पूर्णभावानुरूपाणि वचांसि मुखान्निर्गच्छन्ति।


अपरं युष्माकं वदनेभ्यः कोऽपि कदालापो न निर्गच्छतु, किन्तु येन श्रोतुरुपकारो जायते तादृशः प्रयोजनीयनिष्ठायै फलदायक आलापो युष्माकं भवतु।


ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च।


युष्माकम् आलापः सर्व्वदानुग्रहसूचको लवणेन सुस्वादुश्च भवतु यस्मै यदुत्तरं दातव्यं तद् युष्माभिरवगम्यतां।