यदि शिष्यो निजगुरो र्दासश्च स्वप्रभोः समानो भवति तर्हि तद् यथेष्टं। चेत्तैर्गृहपतिर्भूतराज उच्यते, तर्हि परिवाराः किं तथा न वक्ष्यन्ते?
मत्ती 12:27 - सत्यवेदः। Sanskrit NT in Devanagari अहञ्च यदि बाल्सिबूबा भूतान् त्याजयामि, तर्हि युष्माकं सन्तानाः केन भूतान् त्याजयन्ति? तस्माद् युष्माकम् एतद्विचारयितारस्त एव भविष्यन्ति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অহঞ্চ যদি বাল্সিবূবা ভূতান্ ত্যাজযামি, তৰ্হি যুষ্মাকং সন্তানাঃ কেন ভূতান্ ত্যাজযন্তি? তস্মাদ্ যুষ্মাকম্ এতদ্ৱিচাৰযিতাৰস্ত এৱ ভৱিষ্যন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অহঞ্চ যদি বাল্সিবূবা ভূতান্ ত্যাজযামি, তর্হি যুষ্মাকং সন্তানাঃ কেন ভূতান্ ত্যাজযন্তি? তস্মাদ্ যুষ্মাকম্ এতদ্ৱিচারযিতারস্ত এৱ ভৱিষ্যন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဟဉ္စ ယဒိ ဗာလ္သိဗူဗာ ဘူတာန် တျာဇယာမိ, တရှိ ယုၐ္မာကံ သန္တာနား ကေန ဘူတာန် တျာဇယန္တိ? တသ္မာဒ် ယုၐ္မာကမ် ဧတဒွိစာရယိတာရသ္တ ဧဝ ဘဝိၐျန္တိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script ahanjca yadi bAlsibUbA bhUtAn tyAjayAmi, tarhi yuSmAkaM santAnAH kEna bhUtAn tyAjayanti? tasmAd yuSmAkam EtadvicArayitArasta Eva bhaviSyanti| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અહઞ્ચ યદિ બાલ્સિબૂબા ભૂતાન્ ત્યાજયામિ, તર્હિ યુષ્માકં સન્તાનાઃ કેન ભૂતાન્ ત્યાજયન્તિ? તસ્માદ્ યુષ્માકમ્ એતદ્વિચારયિતારસ્ત એવ ભવિષ્યન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ahaJca yadi bAlsibUbA bhUtAn tyAjayAmi, tarhi yuSmAkaM santAnAH kena bhUtAn tyAjayanti? tasmAd yuSmAkam etadvicArayitArasta eva bhaviSyanti| |
यदि शिष्यो निजगुरो र्दासश्च स्वप्रभोः समानो भवति तर्हि तद् यथेष्टं। चेत्तैर्गृहपतिर्भूतराज उच्यते, तर्हि परिवाराः किं तथा न वक्ष्यन्ते?
तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।
यद्यहं बालसिबूबा भूतान् त्याजयामि तर्हि युष्माकं सन्तानाः केन त्याजयन्ति? तस्मात् तएव कथाया एतस्या विचारयितारो भविष्यन्ति।
तदा स जगाद, रे दुष्टदास तव वाक्येन त्वां दोषिणं करिष्यामि, यदहं नास्थापयं तदेव गृह्लामि, यदहं नावपञ्च तदेव छिनद्मि, एतादृशः कृपणोहमिति यदि त्वं जानासि,
व्यवस्थायां यद्यल्लिखति तद् व्यवस्थाधीनान् लोकान् उद्दिश्य लिखतीति वयं जानीमः। ततो मनुष्यमात्रो निरुत्तरः सन् ईश्वरस्य साक्षाद् अपराधी भवति।