ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 11:14 - सत्यवेदः। Sanskrit NT in Devanagari

यदि यूयमिदं वाक्यं ग्रहीतुं शक्नुथ, तर्हि श्रेयः, यस्यागमनस्य वचनमास्ते सोऽयम् एलियः।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যদি যূযমিদং ৱাক্যং গ্ৰহীতুং শক্নুথ, তৰ্হি শ্ৰেযঃ, যস্যাগমনস্য ৱচনমাস্তে সোঽযম্ এলিযঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যদি যূযমিদং ৱাক্যং গ্রহীতুং শক্নুথ, তর্হি শ্রেযঃ, যস্যাগমনস্য ৱচনমাস্তে সোঽযম্ এলিযঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယဒိ ယူယမိဒံ ဝါကျံ ဂြဟီတုံ ၑက္နုထ, တရှိ ၑြေယး, ယသျာဂမနသျ ဝစနမာသ္တေ သော'ယမ် ဧလိယး၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yadi yUyamidaM vAkyaM grahItuM zaknutha, tarhi zrEyaH, yasyAgamanasya vacanamAstE sO'yam EliyaH|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યદિ યૂયમિદં વાક્યં ગ્રહીતું શક્નુથ, તર્હિ શ્રેયઃ, યસ્યાગમનસ્ય વચનમાસ્તે સોઽયમ્ એલિયઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yadi yUyamidaM vAkyaM grahItuM zaknutha, tarhi zreyaH, yasyAgamanasya vacanamAste so'yam eliyaH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 11:14
12 अन्तरसन्दर्भाः  

यतो योहनं यावत् सर्व्वभविष्यद्वादिभि र्व्यवस्थया च उपदेशः प्राकाश्यत।


सन्तानान् प्रति पितृणां मनांसि धर्म्मज्ञानं प्रत्यनाज्ञाग्राहिणश्च परावर्त्तयितुं, प्रभोः परमेश्वरस्य सेवार्थम् एकां सज्जितजातिं विधातुञ्च स एलियरूपात्मशक्तिप्राप्तस्तस्याग्रे गमिष्यति।


युष्मभ्यं कथयितुं ममानेकाः कथा आसते, ताः कथा इदानीं यूयं सोढुं न शक्नुथ;


युष्मान् कठिनभक्ष्यं न भोजयन् दुग्धम् अपाययं यतो यूयं भक्ष्यं ग्रहीतुं तदा नाशक्नुत इदानीमपि न शक्नुथ, यतो हेतोरधुनापि शारीरिकाचारिण आध्वे।


अनन्तरं मया सिंहासनानि दृष्टानि तत्र ये जना उपाविशन् तेभ्यो विचारभारो ऽदीयत; अनन्तरं यीशोः साक्ष्यस्य कारणाद् ईश्वरवाक्यस्य कारणाच्च येषां शिरश्छेदनं कृतं पशोस्तदीयप्रतिमाया वा पूजा यै र्न कृता भाले करे वा कलङ्को ऽपि न धृतस्तेषाम् आत्मानो ऽपि मया दृष्टाः, ते प्राप्तजीवनास्तद्वर्षसहस्रं यावत् ख्रीष्टेन सार्द्धं राजत्वमकुर्व्वन्।